Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajrasya 2
vajrinah 1
vajro 1
vak 14
vakara 2
vakarabhyam 3
vakaradau 1
Frequency    [«  »]
14 utpannasya
14 uttarapadayoh
14 vacana
14 vak
14 vayo
14 vayuh
14 vidan
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vak

   Ps, chap., par.
1 2, 2, 29 | dhava-khadira-palāśāḥ /~vāk ca tvak ca vāk-tvacam /~ 2 2, 2, 29 | palāśāḥ /~vāk ca tvak ca vāk-tvacam /~vāg-dr̥ṣadam /~ 3 3, 2, 178| dīrgho 'saṃprasāraṇaṃ ca /~vāk /~śabdaprāṭ /~āyatastūḥ /~ 4 4, 1, 151| kṣatriye /~kavi /~mati /~vāk /~pitr̥mat /~indrajāli /~ 5 5, 4, 35 | vyāhr̥tārthāyām iti kim ? madhurā vāk devadattasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 4, 77 | r̥k ca sāma ca r̥kṣāme /~vāk ca manaś ca vāṅmanase /~ 7 5, 4, 106| vartate, na+itaretarayoge /~vāk ca tvak ca vāktvacam /~srak 8 6, 2, 19 | na bhū-vāk-cid-didhiṣu || PS_6,2.19 ||~ _____ 9 6, 2, 19 | aiśvaryavācini tatpuruṣe samāse bhū vāk cit didhiṣū ity etāni pūrvapadāni 10 8, 2, 30 | vaktā /~vaktum /~vaktavyam /~vāk /~kruñcā ity atra siṅi iti 11 8, 4, 47 | bhavata iti vaktavyam /~vākka, vāk /~tvakk, tvak /~ṣaṭṭ, ṣaṭ /~ 12 8, 4, 56 | jhalāṃ carādeśo bhavati /~vāk, vāg /~tvak, tvag /~śvaliṭ, 13 8, 4, 63 | chakarādeśo bhavati anyatarasyām /~vāk chete, vāk śete /~agnicic 14 8, 4, 63 | anyatarasyām /~vāk chete, vāk śete /~agnicic chete, agnicit


IntraText® (V89) Copyright 1996-2007 EuloTech SRL