Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vacamudeyam 2
vacamyama 3
vacamyamah 1
vacana 14
vacanabadham 1
vacanabhavah 1
vacanad 19
Frequency    [«  »]
14 upottamam
14 utpannasya
14 uttarapadayoh
14 vacana
14 vak
14 vayo
14 vayuh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vacana

   Ps, chap., par.
1 1, 4, 89 | bhavati /~avadhirmaryādā /~vacana-grahaṇād abhividhir api 2 2, 1, 6 | avyayībhāvaś ca samāso bhavati /~vacana-grahaṇaṃ pratyekaṃ sambadhyate /~ 3 2, 1, 66 | rūḍhi-śabdāḥ praśaṃsā-vacanā gr̥hyante matallikādayaḥ /~ 4 2, 3, 46 | liṅga-mātre, primāṇa-mātre, vacana-mātre prathamā vibhaktir 5 2, 3, 46 | ity atra api yathā syāt /~vacana-grahanaṃ kim ? ekatva-ādiṣu 6 2, 4, 27 | tatra dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā 7 2, 4, 28 | tena dvivacanamatantram /~vacana-antare 'pi pūrvavalliṅgatā 8 3, 2, 112| devadatta kaśmīreṣu vatsyāmaḥ /~vacana-grahaṇaṃ paryāya-artham, 9 3, 2, 113| yac-chabda-sahite abhijñā-vacana upapade lr̥ṭ pratyayo na 10 3, 3, 11 | na asti ity uktam /~atha vacana-grahaṇaṃ kimartham ? vācakā 11 3, 3, 133| vyākaraṇam adhyeṣyāmahe /~vacana-grahaṇaṃ paryāya-artham /~ 12 4, 2, 145| bhāradvāja-śabdo 'pi deśa-vacana eva, na gotra-śabdaḥ /~prakr̥ti- 13 6, 3, 85 | rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu || PS_6,3.85 ||~ _____ 14 6, 3, 85 | rūpa sthāna varṇa vayas vacana bandhu ity eteṣu uttarapadeṣu


IntraText® (V89) Copyright 1996-2007 EuloTech SRL