Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] utpalam 2 utpalamalabharini 1 utpannah 1 utpannasya 14 utpannayam 1 utpanno 1 utparsuh 1 | Frequency [« »] 14 uktah 14 un 14 upottamam 14 utpannasya 14 uttarapadayoh 14 vacana 14 vak | Jayaditya & Vamana Kasikavrtti IntraText - Concordances utpannasya |
Ps, chap., par.
1 4, 1, 176| avanti-kunti-kuru-śabdebhya utpannasya tadrājasya stiryām abhidheyāyāṃ 2 4, 1, 178| bhargādibhyaḥ yaudheyādibhyaś ca utpannasya lugna bhavati /~ataś ca (* 3 4, 2, 5 | śabdād aśvattha-śabdāc ca+utpannasya pratyayasya lub bhavati 4 4, 2, 64 | pratyayāntād adhyetr̥veditroḥ utpannasya lug bhavati /~pāṇininā proktaṃ 5 4, 2, 82 | varaṇa ity evam ādibhyaḥ utpannasya cāturarthikasya pratyayasya 6 4, 2, 83 | 4,2.83:~ śarkarā-śabdād utpannasya cāturarthikasya pratyayasya 7 4, 3, 163| 3.163:~ vikārāvayavayor utpannasya phale tadviṣaye vivakṣite 8 4, 4, 24 | saṃsr̥ṣte (*4,3.22) ity anena+utpannasya ṭhako lavaṇa-śabdāl luk 9 5, 1, 89 | dvigor nirvr̥ttādiṣv artheṣu utpannasya pratyayasya nityaṃ lug bhavati /~ 10 5, 2, 37 | iti ye prasiddhāḥ, tebhya utpannasya pratyayasya lug bhavati /~ 11 5, 2, 60 | matau ity eva /~matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ 12 6, 2, 12 | pramāṇam asya iti mātracaḥ utpannasya pramāṇe laḥ dvigor nityam 13 6, 2, 37 | aṅgirase (*4,1.107) iti utpannasya yañaḥ yañañoś ca iti luk, 14 6, 2, 37 | paṭhanti /~teṣāṃ śaṇakaśabād utpannasya iñaḥ bahvaca iñaḥ prācyabharateṣu (*