Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
utpalam 2
utpalamalabharini 1
utpannah 1
utpannasya 14
utpannayam 1
utpanno 1
utparsuh 1
Frequency    [«  »]
14 uktah
14 un
14 upottamam
14 utpannasya
14 uttarapadayoh
14 vacana
14 vak
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

utpannasya

   Ps, chap., par.
1 4, 1, 176| avanti-kunti-kuru-śabdebhya utpannasya tadrājasya stiryām abhidheyāyāṃ 2 4, 1, 178| bhargādibhyaḥ yaudheyādibhyaś ca utpannasya lugna bhavati /~ataś ca (* 3 4, 2, 5 | śabdād aśvattha-śabdāc ca+utpannasya pratyayasya lub bhavati 4 4, 2, 64 | pratyayāntād adhyetr̥veditroḥ utpannasya lug bhavati /~pāṇininā proktaṃ 5 4, 2, 82 | varaṇa ity evam ādibhyaḥ utpannasya cāturarthikasya pratyayasya 6 4, 2, 83 | 4,2.83:~ śarkarā-śabdād utpannasya cāturarthikasya pratyayasya 7 4, 3, 163| 3.163:~ vikārāvayavayor utpannasya phale tadviṣaye vivakṣite 8 4, 4, 24 | saṃsr̥ṣte (*4,3.22) ity anena+utpannasya ṭhako lavaṇa-śabdāl luk 9 5, 1, 89 | dvigor nirvr̥ttādiṣv artheṣu utpannasya pratyayasya nityaṃ lug bhavati /~ 10 5, 2, 37 | iti ye prasiddhāḥ, tebhya utpannasya pratyayasya lug bhavati /~ 11 5, 2, 60 | matau ity eva /~matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ 12 6, 2, 12 | pramāṇam asya iti mātracaḥ utpannasya pramāṇe laḥ dvigor nityam 13 6, 2, 37 | aṅgirase (*4,1.107) iti utpannasya yañaḥ yañañoś ca iti luk, 14 6, 2, 37 | paṭhanti /~teṣāṃ śaṇakaśabād utpannasya iñaḥ bahvaca iñaḥ prācyabharateṣu (*


IntraText® (V89) Copyright 1996-2007 EuloTech SRL