Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uposati 1
upottamad 1
upottamagrahanad 1
upottamam 14
upottamasya 1
upottamayoh 1
upoyate 1
Frequency    [«  »]
14 udahrrtam
14 uktah
14 un
14 upottamam
14 utpannasya
14 uttarapadayoh
14 vacana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

upottamam

   Ps, chap., par.
1 4, 1, 78 | triprabhr̥tīnāmantyamakṣaramāha /~uttamasya samīpam upottamam /~guru upottamaṃ yasya tad 2 4, 1, 78 | samīpam upottamam /~guru upottamaṃ yasya tad gurūpottamaṃ prātipadikam /~ 3 5, 1, 132| triprabhr̥tīnām antasya samīpam upottamam /~guruḥ upottamaṃ yasya 4 5, 1, 132| samīpam upottamam /~guruḥ upottamaṃ yasya tad gurūpottamam /~ 5 6, 1, 172| ntodāttaḥ, tatra jñaly upottamam (*6,1.180) ity asya apavādo 6 6, 1, 180| jñaly upottamam || PS_6,1.180 ||~ _____ 7 6, 1, 180| jñālādir vibhaktiḥ tadante pade upottamaṃ udāttaṃ bhavati /~triprabhr̥tīnām 8 6, 1, 180| pañcānām /~saptānām /~upottamam iti kim ? ṣaḍbhiḥ /~ṣaḍbhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 6, 1, 181| jhalādir vibhaktis tadante pade upottamam udāttaṃ bhavati vibhāṣā 10 6, 1, 217| upottamaṃ riti || PS_6,1.217 ||~ _____ 11 6, 1, 217| JKv_6,1.217:~ ridantasya upottamam udāttaṃ bhavati /~triprabhr̥tīnām 12 6, 1, 217| uttamam tasya samīpe yat tad upottamam /~karaṇīyam /~haraṇīyam /~ 13 6, 1, 218| 218:~ caṅante 'nyatarasyām upottamam udāttaṃ bhavati /~ hi 14 6, 2, 2 | pāṇīyaharaṇīyaśabdayoḥ upottamaṃ riti (*6,1.217) iti īkāra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL