Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] uposati 1 upottamad 1 upottamagrahanad 1 upottamam 14 upottamasya 1 upottamayoh 1 upoyate 1 | Frequency [« »] 14 udahrrtam 14 uktah 14 un 14 upottamam 14 utpannasya 14 uttarapadayoh 14 vacana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances upottamam |
Ps, chap., par.
1 4, 1, 78 | triprabhr̥tīnāmantyamakṣaramāha /~uttamasya samīpam upottamam /~guru upottamaṃ yasya tad 2 4, 1, 78 | samīpam upottamam /~guru upottamaṃ yasya tad gurūpottamaṃ prātipadikam /~ 3 5, 1, 132| triprabhr̥tīnām antasya samīpam upottamam /~guruḥ upottamaṃ yasya 4 5, 1, 132| samīpam upottamam /~guruḥ upottamaṃ yasya tad gurūpottamam /~ 5 6, 1, 172| ntodāttaḥ, tatra jñaly upottamam (*6,1.180) ity asya apavādo 6 6, 1, 180| jñaly upottamam || PS_6,1.180 ||~ _____ 7 6, 1, 180| jñālādir vibhaktiḥ tadante pade upottamaṃ udāttaṃ bhavati /~triprabhr̥tīnām 8 6, 1, 180| pañcānām /~saptānām /~upottamam iti kim ? ṣaḍbhiḥ /~ṣaḍbhyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 6, 1, 181| jhalādir vibhaktis tadante pade upottamam udāttaṃ bhavati vibhāṣā 10 6, 1, 217| upottamaṃ riti || PS_6,1.217 ||~ _____ 11 6, 1, 217| JKv_6,1.217:~ ridantasya upottamam udāttaṃ bhavati /~triprabhr̥tīnām 12 6, 1, 217| uttamam tasya samīpe yat tad upottamam /~karaṇīyam /~haraṇīyam /~ 13 6, 1, 218| 218:~ caṅante 'nyatarasyām upottamam udāttaṃ bhavati /~mā hi 14 6, 2, 2 | pāṇīyaharaṇīyaśabdayoḥ upottamaṃ riti (*6,1.217) iti īkāra