Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
uksatarah 1
uksno 1
ukta 3
uktah 14
uktam 86
uktarthatvat 1
uktas 1
Frequency    [«  »]
14 ucyante
14 ud
14 udahrrtam
14 uktah
14 un
14 upottamam
14 utpannasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

uktah

   Ps, chap., par.
1 1, 1, 45 | al-vidhau sthānivad-bhāva uktaḥ /~al-vidhy-artham-idam-ārabhyate /~ 2 2, 2, 23 | kaś ca śeṣaḥ samāso na+uktaḥ /~vakṣyati anekam anyapadārthe (* 3 2, 4, 27 | vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ /~tatra+ekavad-bhāvād anyatra 4 2, 4, 28 | chandasi liṅgavyatyaya uktaḥ, tasya+eva ayaṃ prapañcaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 3, 131| iti vartāmāne pratyayā uktāḥ, te bhūta-bhaviṣyator vidhīyante /~ [# 6 3, 3, 138| avarasmin pūrveṇa pratiṣedha uktaḥ, samprati parasminn aprāpta 7 3, 3, 142| bhavati /~vartamane laṭ uktaḥ kāla-sāmānye na prāpnoti 8 4, 1, 89 | yeṣāṃ gotrapratyayānāṃ lug uktaḥ, teṣāmajādau prāgdīvyatīye 9 4, 3, 104| pare //~śyāmāyana udicyeṣu uktaḥ kaṭhakalāpinoḥ /~carakaḥ 10 4, 4, 67 | atha ṭhañ eva kasmān na+uktaḥ, na hy atra ṭhañaṣ ṭiṭhano 11 6, 1, 15 | bhavati /~ [#600]~ vaci - uktaḥ /~uktavā /~svapi - suptaḥ /~ 12 6, 1, 101| r̥kāralr̥kārayoḥ savarṇāsañjñāvidhir uktaḥ /~dīrghapakṣe tu samudāyāntaratamasya 13 6, 4, 155| iti iṣṭhe puṃvadbhāvaḥ uktaḥ /~rabhāvaḥ - pr̥thumācaṣṭe 14 7, 2, 15 | dhātoḥ vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ parataḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL