Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
udaharye 1
udahriyate 2
udahrrtah 1
udahrrtam 14
udajah 5
udajayat 1
udajinam 1
Frequency    [«  »]
14 tulyam
14 ucyante
14 ud
14 udahrrtam
14 uktah
14 un
14 upottamam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

udahrrtam

   Ps, chap., par.
1 1, 3, 9 | lopo bhavati /~tathā ca+eva+udāhr̥tam /~tasya grahaṇaṃ sarvalopa- 2 2, 3, 48 | āmantritasañjñaṃ bhavati /~tathā ca+eva+udāhr̥tam /~āmantrita-pradeśāḥ -- 3 3, 4, 4 | tu vacanam /~tathā ca+eva+udāhr̥tam lunīhi lunīhi ity eva ayaṃ 4 3, 4, 46 | arthaṃ vacanam, tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 4, 79 | ādeśo bhavati /~tathā ca+eva+udāhr̥tam /~iha kasmān na bhavati 6 4, 1, 154| lugaṇiñoḥ (*2,4.58) ity atra udāhr̥taṃ kauravyaḥ pita, kauravyaḥ 7 4, 2, 113| dākṣāḥ /~kāśīyāḥ iti katham udāhr̥taṃ, yāvatā kāśyādibhyaṣ ṭhañ - 8 4, 2, 116| daivadattaḥ /~kathaṃ bhāṣye udāhr̥taṃ nāmadheyasya vr̥ddhasañjñā 9 5, 3, 119| bhavanti /~tathā ca+eva+udāhr̥tam /~tadrājapradeśāḥ - tadrājasya 10 6, 1, 204| iti /~tathā ca pūrvatra+udāhr̥tam /~sañjñāyām iti kim ? agnir 11 7, 4, 58 | abhyāsalopo bhavati /~tathaiva udāhr̥tam /~abhyāsasya ity etac ca 12 8, 1, 25 | pratiṣedha iṣyate /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 8, 1, 67 | nityam (*8,1.66) ity atra udāhr̥tam /~anudāttam iti vartamāne 14 8, 3, 114| bhūt iti /~tathā ca+eva+udāhr̥tam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL