Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tulyakriyah 2
tulyakriyasya 1
tulyalohitah 1
tulyam 14
tulyamahan 2
tulyaparyayas 1
tulyapramanam 1
Frequency    [«  »]
14 tal
14 tani
14 tisthanti
14 tulyam
14 ucyante
14 ud
14 udahrrtam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tulyam

   Ps, chap., par.
1 1, 1, 45 | atideśa ārabhyate /~sthāninā tulyaṃ vartate iti sthānivat /~ 2 1, 2, 18 | ittvaṃ kitvaṃnihogena reṇa tulyaṃ sudhīvani /~vasv-arthaṃ 3 1, 2, 57 | kāla-upasarjane ca tulyam || PS_1,2.57 ||~ _____START 4 1, 2, 57 | itat /~kāla-upasarjane ca tulyam aśiṣye bhavataḥ /~iha anye 5 2, 1, 60 | sarvamanyat prakr̥tyādikaṃ tulyaṃ, tan nañ-viśiṣṭam, tena 6 4, 2, 21 | itikaraṇasya sañjñāśabdasya ca tulyam eva phalaṃ prayoga-anusaraṇaṃ, 7 4, 3, 39 | iti ced, mukta-saṃśayena tulyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 4, 4, 91 | trisītyam /~tulyā saṃmitaṃ tulyam /~saṃmitaṃ samānaṃ, sadr̥śam 9 5, 1, 18 | START JKv_5,1.18:~ tena tulyaṃ kriyā ced vatiḥ (*5,1.115) 10 5, 1, 115| tena tulyaṃ kriyā ced vatiḥ || PS_5, 11 5, 1, 115| tena iti tr̥tīyāsamarthāt tulyam ity etasminn arthe vatiḥ 12 5, 1, 115| vatiḥ pratyayo bhavati, yat tulyaṃ kriyā cet bhavati /~brāhmaṇena 13 5, 1, 115| bhavati /~brāhmaṇena tulyaṃ vartate brāhmaṇavat /~rājavat /~ 14 7, 2, 21 | parivr̥ḍhaḥ kuṭumbī /~pūrveṇa tulyam etat /~vr̥ṃher nipātanam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL