Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tandulyam 1
tandyah 1
tanesu 1
tani 14
tanimittasya 1
tanipatidaridranam 2
tanisu 1
Frequency    [«  »]
14 sicah
14 sutre
14 tal
14 tani
14 tisthanti
14 tulyam
14 ucyante
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tani

   Ps, chap., par.
1 Ref | vidhānād yāni parāṇy ackāryāṇi tāni l̥kāre yathā syur iti /~ 2 1, 1, 27 | sarva-śabdaḥ ādir yeṣāṃ tāni-imāni sarva-adīni sarvanāma- 3 1, 1, 45 | kau staḥ /~yau staḥ /~tāni santi /~yani santi /~śna- 4 1, 2, 69 | vastraṃ, tadidaṃ śuklam /~tāni imāni śuklāni /~anapuṃsakena 5 2, 2, 21 | prabhr̥ti yāny upapadāni tāni amā+eva avyayena saha-anyatarasyāṃ 6 2, 4, 31 | tatsādhane napuṃsakam /~tāni dharmāṇi prathamānyāsan /~ 7 6, 2, 162| prathamapūraṇayoḥ iti kim ? tāni bahūnyasya tadbahuḥ /~kriyāgaṇane 8 6, 3, 109| na vihitāḥ dr̥śyante ca, tāni yathopadiṣṭāni sādhūni bhavanti /~ 9 6, 3, 109| śaṣṭair uccāritāni prayuktāni, tāni tathā+eva anugantavyāni /~ 10 6, 3, 116| vr̥ti vr̥ṣi vyadhi ruci sahi tani ity eteṣu kvipratyayānteṣu 11 6, 3, 116| abhiruk /~sahi - r̥tīṣaṭ /~tani - tarītat /~gamaḥ kvau (* 12 6, 4, 99 | tani-patyoś chandasi || PS_6, 13 6, 4, 99 | START JKv_6,4.99:~ tani pati ity etayoḥ chandasi 14 7, 2, 49 | bharajñapisanitanipatidaridrāṇām iti paṭhanti /~tani - titaniṣati, titaṃsati,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL