Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] taksu 1 taksyante 1 takyam 1 tal 14 tala 2 talabhañjika 2 taladdhanusi 1 | Frequency [« »] 14 sesat 14 sicah 14 sutre 14 tal 14 tani 14 tisthanti 14 tulyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances tal |
Ps, chap., par.
1 1, 1, 5 | jñāpakam ṅiti yat-kāryaṃ tal-lakāre ṅiti na bhavati iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 65 | vr̥ddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || 3 1, 2, 65 | sahavacane vr̥ddhaḥ śiṣyate tal-lakṣaṇaś ced eva viśeṣaḥ /~ 4 1, 2, 65 | gargaś ca gārgya-gargau /~tal-lakṣaṇaḥ iti kim ? gārgya- 5 1, 2, 66 | yūnā sahavacane śiṣyate, tal-lakṣaṇaś ced-eva viśeṣo 6 1, 2, 67 | START JKv_1,2.67:~ tal-lakṣaṇaś ced-eva viśeṣaḥ 7 1, 2, 69 | START JKv_1,2.69:~ tal-lakṣaṇaś ced-eva viśeṣaḥ 8 3, 2, 126| 126:~ lakṣyate cihnyate tal lakṣaṇam /~janako hetuḥ /~ 9 3, 2, 126| śvatthaḥ /~yad utplavate tal laghu /~yan niṣīdati tad 10 4, 2, 43 | jana-bandhu-sahāyebhyas tal || PS_4,2.43 ||~ _____START 11 4, 2, 43 | JKv_4,2.43:~ grāmādibhyaḥ tal pratyayo bhavati tasya samūhaḥ 12 5, 4, 27 | devāt tal || PS_5,4.27 ||~ _____START 13 8, 3, 99 | parataḥ /~tarap tamap taya tva tal tyap, etāni prayojayanti /~ 14 8, 3, 99 | sarpiṣṭvam yajuṣṭvam /~tal - sarpiṣṭā /~yajuṣṭā /~tas -