Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sutravadheh 1 sutravadheryadita 1 sutrayati 2 sutre 14 sutrena 4 sutresu 1 sutrrnesu 1 | Frequency [« »] 14 sasthisamarthat 14 sesat 14 sicah 14 sutre 14 tal 14 tani 14 tisthanti | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sutre |
Ps, chap., par.
1 1, 2, 22 | iti na svaryate /~utara-sūtre punar vā vacanāt /~na seṭ 2 3, 2, 9 | ghaṭīgrahaḥ /~dhanurgrahaḥ /~sūtre ca dhāryarthe /~sūtragrahaḥ /~ 3 3, 3, 110| paripraśnaḥ, paścādākhyānam /~sūtre 'lpāctarasya pūrvanipātaḥ /~ 4 3, 3, 136| tatra saktūn pātāsmaḥ /~iha sūtre deśakr̥tā maryādā, uttaratra 5 3, 4, 14 | tumarthe chandasi iti sayādi-sūtre 'pi tavai vihitaḥ, tasya 6 3, 4, 59 | ktvā ca (*2,2.22) ity asmin sūtre tr̥tīyā-prabhr̥tīny-anyatarasyām (* 7 4, 1, 139| START JKv_4,1.139:~ uttara-sūtre pūrva-pratiṣedhād iha tadantaḥ 8 4, 2, 66 | kāśyapinaḥ /~kauśikinaḥ /~sūtre - pārāśariṇo bhikṣavaḥ /~ 9 5, 4, 29 | rikte /~dāna kutsite /~tanu sūtre /~īyasaśca /~śreyaskaḥ /~ 10 5, 4, 113| ayam artho 'bhipretaḥ /~sūtre tu duḥśliṣṭavibhaktīni padāni /~ 11 7, 2, 48 | tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /~ 12 7, 3, 31 | nañsamāsau etau draṣṭavyau /~sūtre yathātathāyathāpuraśabdau 13 7, 3, 77 | iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /~ 14 8, 3, 7 | eva bhavati /~asminneva sūtre sakārādeśo vā nirdiśyate,