Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sutravadheh 1
sutravadheryadita 1
sutrayati 2
sutre 14
sutrena 4
sutresu 1
sutrrnesu 1
Frequency    [«  »]
14 sasthisamarthat
14 sesat
14 sicah
14 sutre
14 tal
14 tani
14 tisthanti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sutre

   Ps, chap., par.
1 1, 2, 22 | iti na svaryate /~utara-sūtre punar vacanāt /~na seṭ 2 3, 2, 9 | ghaṭīgrahaḥ /~dhanurgrahaḥ /~sūtre ca dhāryarthe /~sūtragrahaḥ /~ 3 3, 3, 110| paripraśnaḥ, paścādākhyānam /~sūtre 'lpāctarasya pūrvanipātaḥ /~ 4 3, 3, 136| tatra saktūn pātāsmaḥ /~iha sūtre deśakr̥tā maryādā, uttaratra 5 3, 4, 14 | tumarthe chandasi iti sayādi-sūtre 'pi tavai vihitaḥ, tasya 6 3, 4, 59 | ktvā ca (*2,2.22) ity asmin sūtre tr̥tīyā-prabhr̥tīny-anyatarasyām (* 7 4, 1, 139| START JKv_4,1.139:~ uttara-sūtre pūrva-pratiṣedhād iha tadantaḥ 8 4, 2, 66 | kāśyapinaḥ /~kauśikinaḥ /~sūtre - pārāśariṇo bhikṣavaḥ /~ 9 5, 4, 29 | rikte /~dāna kutsite /~tanu sūtre /~īyasaśca /~śreyaskaḥ /~ 10 5, 4, 113| ayam artho 'bhipretaḥ /~sūtre tu duḥśliṣṭavibhaktīni padāni /~ 11 7, 2, 48 | tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /~ 12 7, 3, 31 | nañsamāsau etau draṣṭavyau /~sūtre yathātathāyathāpuraśabdau 13 7, 3, 77 | iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /~ 14 8, 3, 7 | eva bhavati /~asminneva sūtre sakārādeśo nirdiśyate,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL