Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sibinam 1 sic 11 sica 12 sicah 14 sicascitkaranad 1 sicastavat 1 sicat 1 | Frequency [« »] 14 sasi 14 sasthisamarthat 14 sesat 14 sicah 14 sutre 14 tal 14 tani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sicah |
Ps, chap., par.
1 1, 2, 12 | kr̥ṣīṣṭa /~hr̥ṣīṣṭa /~sicaḥ khalv api akr̥ta /~ahr̥ta /~ 2 1, 2, 13 | saṃgaṃsīṣṭa, saṃgasīṣṭa /~sicaḥ khalv api -- samagaṃst, 3 1, 2, 14 | āhata, āhasātām, āhasata /~sicaḥ kittvād anunāsika-lopaḥ /~ 4 1, 2, 15 | sūcitavān ity arthaḥ /~sicaḥ kittvād anunāsika-lopaḥ /~ 5 2, 4, 77 | gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || PS_2,4. 6 2, 4, 78 | sā ity etebhya uttarasya sicaḥ prasmaipadeṣu vibhāṣā lug 7 2, 4, 79 | tan-ādibhya uttarasya sicaḥ ta-thāsoḥ parato vibhāṣā 8 3, 4, 109| aliṅ-arthaḥ ārambhaḥ /~sicaḥ parasya, abhyasta-sañjñakebhyo, 9 7, 3, 97 | aharvāva tarhy āsīnna rātriḥ /~sicaḥ khalvapi - gobhirakṣāḥ /~ 10 8, 2, 24 | kṣarateḥ tsarateś ca luṅi sicaḥ chāndasatvād īḍabhāvaḥ bahulaṃ 11 8, 2, 25 | yadyatra sakāralopo na syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ (* 12 8, 2, 25 | śrūyeta /~itaḥ prabhr̥ti sicaḥ sakārasya lopa iṣyate /~ 13 8, 2, 26 | avāttām, avātta ity atra vā sicaḥ sakāralopasya asiddhatvāt 14 8, 3, 110| START JKv_8,3.110:~ sicaḥ sakārasya yagi parato mūrdhanyādeśo