Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
darsitam 1
darssyate 1
darteyam 1
daru 17
daruh 1
daruhiranyadayo 1
darukacchakah 1
Frequency    [«  »]
17 arthas
17 caturarthikah
17 cin
17 daru
17 dehi
17 desa
17 dharma
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

daru

   Ps, chap., par.
1 1, 2, 43 | śaṅkulā-khaṇḍaḥ /~yūpa-dāru /~vr̥ka-bhayam /~rāja-puruṣaḥ /~ 2 2, 1, 1 | rakṣitaiḥ (*2,1.36) - yūpāya dāru yūpadāru /~samartha-grahaṇaṃ 3 2, 1, 1 | kim ? gaccha tvaṃ yūpāya, dāru devadattasya grehe /~pañcamī 4 2, 1, 36 | samāso 'yam iṣyate /~yūpāya dāru yūpadāru /~kuṇḍlāya hiraṇyam 5 2, 3, 13 | tādarthya upasaṅkhyānam /~yūpāya dāru /~kuṇḍalāya hiraṇyam /~randhanāya 6 2, 4, 31 | śapatha /~pratisara /~dāru /~dhanus /~māna /~taṅka /~ 7 3, 2, 49 | bhavati, sañjñāyāṃ viṣaye /~dāru āhanti dārvāghāṭaḥ /~cārau 8 5, 1, 2 | chasya apavādaḥ /~śaṅkavyaṃ dāru /~picavyaḥ kārpāsaḥ /~kamaṇḍalavyā 9 5, 1, 12 | prākārīyā iṣṭakāḥ /~śaṅkavyaṃ dāru /~picavyaḥ kārpāsaḥ /~tadartham 10 5, 1, 13 | chādiṣeyāṇi tr̥ṇāni /~aupadheyaṃ dāru /~bāleyāstaṇḍulāḥ /~upadhi- 11 5, 1, 13 | rathāṅgaṃ aupadheyam api tad eva dāru //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 1, 16 | prākārīyā iṣṭakāḥ /~prāsādīyaṃ dāru /~saptamyarthe khalv api - 13 5, 4, 114| samāsārthe /~dvyaṅgulaṃ dāru /~tryaṅgulaṃ dāru /~pañcāṅgulaṃ 14 5, 4, 114| dvyaṅgulaṃ dāru /~tryaṅgulaṃ dāru /~pañcāṅgulaṃ dāru /~aṅgulisadr̥śāvayavaṃ 15 5, 4, 114| tryaṅgulaṃ dāru /~pañcāṅgulaṃ dāru /~aṅgulisadr̥śāvayavaṃ dhānyādīnāṃ 16 6, 1, 79 | māṇḍavyaḥ /~śaṅkavyaṃ dāru /~picavyaḥ kārpāsaḥ /~nāvyo 17 6, 4, 146| māṇḍavyaḥ /~śaṅkavyaṃ dāru /~picavyaḥ kārpāsaḥ /~kamaṇḍalavyā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL