Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sasthisamarthac 1
sasthisamarthad 9
sasthisamarthan 1
sasthisamarthat 14
sasthisamarthebhya 1
sasthisamarthebhyah 5
sasthisamarthebhyo 2
Frequency    [«  »]
14 sarvadhatuka
14 sarvadhatukasya
14 sasi
14 sasthisamarthat
14 sesat
14 sicah
14 sutre
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sasthisamarthat

   Ps, chap., par.
1 4, 1, 92 | abhisambadhyate /~tasya iti ṣaṣṭhīsamarthāt apatyam ity etasminn arthe 2 4, 2, 37 | START JKv_4,2.37:~ tasya iti ṣaṣṭhīsamarthāt samūhaḥ ity etasminn arthe 3 4, 2, 70 | samarthavibhaktir anuvartate /~tasya iti ṣaṣṭhīsamarthāt adūrabhavaḥ ityetasminnarthe 4 4, 3, 66 | vyākhyātavyanāma /~tasya iti ṣaṣṭhīsamarthāt vyākhayātavyanāmnaḥ prātipadikād 5 4, 4, 50 | 4,4.50:~ tasya ity eva /~ṣaṣṭhīsamarthāt avakraya ity etasminn arthe 6 4, 4, 95 | samarthavibhaktiḥ /~hr̥daya-śabdāt ṣaṣṭhīsamarthāt priyaḥ ity etasminn arthe 7 4, 4, 123| JKv_4,4.123:~ asura-śabdāt ṣaṣṭhīsamarthāt svam ity etasminn arthe 8 4, 4, 124| JKv_4,4.124:~ asura-śabdāt ṣaṣṭhīsamarthāt māyāyāṃ svaviśeṣe aṇ pratyayo 9 5, 1, 38 | START JKv_5,1.38:~ tasya iti ṣaṣṭhīsamarthāt nimittam ity etasminn arthe 10 5, 1, 116| pāṭaliputravat sākete parikhā /~ṣaṣthīsamarthāt - devadattasya iva devadattavat 11 5, 2, 19 | samarthavibhaktiḥ /~aśva-śabdād ṣaṣṭhīsamarthāt ekāhagamaḥ ity etasminn 12 5, 2, 25 | tasya ity eva /~tasya iti ṣaṣṭhīsamarthāt pakṣa-śabdāt mūle 'bhidheye 13 5, 2, 48 | START JKv_5,2.48:~ tasya iti ṣaṣṭhīsamarthāt saṅkhyāvācinaḥ prātipadikāt 14 5, 2, 93 | darśayati /~indra-śabdāt ṣaṣṭhīsamarthāt liṅgam ity etasminn arthe


IntraText® (V89) Copyright 1996-2007 EuloTech SRL