Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
saseh 3
saser 2
sases 1
sasi 14
sasidadyoh 1
sasiddhatvat 1
sasimsapam 1
Frequency    [«  »]
14 sambandhah
14 sarvadhatuka
14 sarvadhatukasya
14 sasi
14 sasthisamarthat
14 sesat
14 sicah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sasi

   Ps, chap., par.
1 1, 1, 45 | asmād vacanād bhavati /~śāsi-vasi-ghasīnāṃ ca (*8,3.60) 2 1, 4, 51 | māṇavakaṃ dharmaṃ brūte /~śāsi - māṇavakaṃ dharmam anuśāsti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 1, 97 | upasaṅkhyānam taki -- takyam /~śasi -- śasyam /~cati -- catyam /~ 4 3, 2, 168| āśaṃsuḥ /~bhikṣuḥ /~āṅaḥ śasi icchāyām ity asya grahaṇaṃ, 5 6, 1, 93 | START JKv_6,1.93:~ otaḥ ami śasi ca parataḥ pūrvaparayoḥ 6 6, 1, 166| 2.4) ity asya apavādaḥ /~śasi udāttayaṇo hal-pūrvāt (* 7 6, 1, 167| caturaḥ śasi || PS_6,1.167 ||~ _____ 8 6, 1, 167| START JKv_6,1.167:~ caturaḥ śasi parato 'nta udātto bhavati /~ 9 6, 3, 35 | dārhilau /~tiltātilau /~śasi bahvalpārthasya puṃvadbhāvo 10 6, 4, 80 | START JKv_6,4.80:~ami śasi parataḥ striyāṃ iyaṅ 11 7, 2, 19 | dhr̥ṣī śasī vaiyātye || PS_7,2.19 ||~ _____ 12 7, 2, 99 | catastraḥ paśya ity atra caturaḥ śasi (*6,1.137) ity eṣa svaro 13 8, 3, 60 | śāsi-vasi-ghasīnāṃ ca || PS_8, 14 8, 3, 60 | START JKv_8,3.60:~ śāsi vasi ghasi ity eteṣāṃ ca


IntraText® (V89) Copyright 1996-2007 EuloTech SRL