Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarvadhatukasrayanittvanimitte 1 sarvadhatukasucchandasi 1 sarvadhatukasvaram 1 sarvadhatukasya 14 sarvadhatukatvad 1 sarvadhatukatvat 1 sarvadhatukayor 3 | Frequency [« »] 14 samani 14 sambandhah 14 sarvadhatuka 14 sarvadhatukasya 14 sasi 14 sasthisamarthat 14 sesat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarvadhatukasya |
Ps, chap., par.
1 7, 2, 76 | rudādibhyaḥ uttarasya valādeḥ sārvadhātukasya iḍāgamo bhavati /~rud - 2 7, 2, 77 | uttarasya se ity etasya sārvadhātukasya iḍāgamo bhavati /~īśiṣe /~ 3 7, 2, 78 | etasya, sye ity etasya ca sarvadhātukasya iḍāgamo bhavati /~īḍidhve /~ 4 7, 2, 80 | uttarasya yā ity etasya sārvadhātukasya iy ity ayam ādeśo bhavati, 5 7, 2, 81 | ākārāntād aṅgād uttarasya sārvadhātukasya iy ity ayam ādeśo bhavati /~ 6 7, 3, 93 | uttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati /~bravīti /~ 7 7, 3, 94 | uttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati vā /~śākuniko 8 7, 3, 94 | carkarti cakram /~halādeḥ pitaḥ sārvadhātukasya yaṅantād abhāvaḥ iti yaṅlugantasya 9 7, 3, 95 | gatyādiṣu ity etebhyaḥ parasya sārvadhātukasya halāder vā īḍāgamo bhavati /~ 10 7, 3, 96 | sijantāc ca parasya apr̥ktasya sārvadhātukasya īḍāgamo bhavati /~asteḥ - 11 7, 3, 97 | 97:~ astisicor apr̥ktasya sārvadhātukasya īḍagamo bhavati bahulaṃ 12 7, 3, 98 | 98:~ rudādibhyaḥ parasya sārvadhātukasya halādeḥ apr̥ktasya īḍāgamo 13 7, 3, 99 | pañcabhyaḥ parasya apr̥ktasya sārvadhātukasya aḍāgamo bhavati gārgyagālavayor 14 7, 3, 100| asmād uttarasya apr̥ktasya sārvadhātukasya aḍāgamo bhavati sarveṣām