Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sarvadhatu 1 sarvadhatubhyah 6 sarvadhatubhyo 1 sarvadhatuka 14 sarvadhatukadirgho 1 sarvadhatukagrahanam 2 sarvadhatukam 10 | Frequency [« »] 14 saktun 14 samani 14 sambandhah 14 sarvadhatuka 14 sarvadhatukasya 14 sasi 14 sasthisamarthat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sarvadhatuka |
Ps, chap., par.
1 1, 1, 3 | veditavyau /~vakṣyati -- sārvadhātuka-ardhadhātukayoḥ (*7,3.84) 2 1, 1, 3 | midimr̥jipugantalaghaūpardhācchidr̥śikṣiprakṣudreṣvaṅgena ig viśeṣyate /~jusi sārvadhātuka-ādi-guṇeṣu ika-aṅgaṃ viśeṣyate /~ 3 3, 1, 68 | pakāraḥ svarārthaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~bhavati /~ 4 3, 1, 69 | nakāraḥ svara-arthaḥ /~śakāraḥ sārvadhātuka-arthaḥ /~dīvyati /~sīvyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 3, 1, 81 | śapo 'pavādaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~krīṇāti /~ 6 3, 1, 86 | ubhayathā (*3,4.117) iti liṅaḥ sārvadhātuka-sañjñāpyasti /~sthāgāgamivacividiśakiruhayaḥ 7 3, 2, 28 | khakāro mumathaḥ /~śakāraḥ sārvadhātuka-sañjña-arthaḥ /~aṅgamejayati 8 3, 4, 113| tiṅaḥ śitaś ca prayayāḥ sārvadhātuka-sañjñā bhavanti /~bhavati /~ 9 3, 4, 113| pacamānaḥ /~yajamānaḥ /~sārvadhātuka-pradeśāḥ - sārvadhātuke 10 3, 4, 115| ārdhadhātuka-sañjño bhavati /~sārvadhātuka-sañjñāyā apavādaḥ /~pecitha /~ 11 3, 4, 116| ārdhadhātuka-sañjño bhavati /~sārvadhātuka-sañjñāyā apavādaḥ /~samāveśaś 12 7, 2, 80 | taparakaraṇam kim ? yāyāt /~sārvadhātuka ity eva, cikīrṣyāt /~nanu 13 7, 3, 84 | sārvadhātuka-ārdhadhātukayoḥ || PS_7, 14 7, 3, 101| kim ? pacataḥ /~pacathaḥ /~sārvadhātuka ity eva, aṅganā /~keśavaḥ /~