Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samanayamakrrtavekasmin 1
samane 6
samanena 2
samani 14
samanikam 1
samaniyasabham 1
samañjan 1
Frequency    [«  »]
14 sahacaryat
14 saka
14 saktun
14 samani
14 sambandhah
14 sarvadhatuka
14 sarvadhatukasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

samani

   Ps, chap., par.
1 1, 1, 43 | anapuṃsakasya iti kim ? sāmanī, vemanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 2, 34 | śrutir vidhīyate japa-nyūṅkha-sāmāni varjayitvā /~yajña-karmaṇi 3 1, 2, 34 | viśvaṃ samatriṇaṃ daha /~sāmāni vākya-viśeṣa-sthagītaya 4 3, 4, 68 | sāmnām, geyāni māṇavakena sāmāni iti /~pravacanīyo guruḥ 5 4, 1, 30 | vijigye /~aparā iti bhāṣāyām /~samānī pravāṇī /~samānā iti bhāṣāyām /~ 6 4, 2, 8 | pratipattavyam /~dr̥ṣṭe sāmani aṇ ḍid bhavati iti vaktavyam /~ 7 4, 2, 8 | gotracaraṇād vuñ bhavati /~dr̥ṣṭe sāmani jāte ca dviraṇ ḍidvā vidhīyate /~ 8 5, 2, 59 | chaḥ pratyayo bhavati sūkte sāmani ca abhidheye /~matvartha- 9 6, 4, 8 | rājānaḥ /~rājānam, rājānau /~sāmāni tiṣṭhanti /~sāmāni paśya /~ 10 6, 4, 8 | rājānau /~sāmāni tiṣṭhanti /~sāmāni paśya /~sarvanāmasthāne 11 6, 4, 8 | sarvanāmasthāne iti kim ? rājani /~sāmani /~asambuddhau iti kim ? 12 6, 4, 136| rājñi, rājani /~sāmni, sāmani /~sāmnī, sāmanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 4, 136| sāmni, sāmani /~sāmnī, sāmanī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 7, 2, 22 | vyākaraṇam /~tato 'pi kaṣṭatarāṇi sāmāni /~kr̥cchraṃ duḥkham, tatkāraṇam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL