Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] saktuko 1 saktumamsaudanadvigrrhitad 1 saktums 1 saktun 14 saktunam 2 saktunapibama 1 saktupradhanah 1 | Frequency [« »] 14 rrnam 14 sahacaryat 14 saka 14 saktun 14 samani 14 sambandhah 14 sarvadhatuka | Jayaditya & Vamana Kasikavrtti IntraText - Concordances saktun |
Ps, chap., par.
1 1, 4, 49 | praviśati iti /~odanaṃ pacati, saktūn pibati ity ādiṣu na syāt /~ 2 3, 3, 136| dvirodanaṃ bhokṣyāmahe, tatra saktūn pāsyāmaḥ /~bhaviṣyati iti 3 3, 3, 136| dvirodanaṃ bhoktāsmahe, saktūn pātā smaḥ /~avarasmin iti 4 3, 3, 136| dvirodanaṃ bhoktāsmahe, tatra saktūn pātāsmaḥ /~iha sūtre deśakr̥tā 5 3, 3, 137| yuktā adhyetāsamahe, tatra saktūn pātāsmaḥ /~sarvathā ahorātrasparśe 6 3, 3, 138| adhyeṣyāmahe, adhyetāsmahe, tatra saktūn pāsyāmaḥ, tatra saktūn pātāsmaḥ /~ 7 3, 3, 138| tatra saktūn pāsyāmaḥ, tatra saktūn pātāsmaḥ /~anahorātrāṇām 8 3, 3, 138| yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /~bhaviṣyati ity 9 3, 3, 138| yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /~kāla-vibhāge 10 3, 4, 5 | kartavyaḥ /~odanaṃ bhuṅkṣva, saktūn piba, dhānāḥ khāda ity eva 11 8, 1, 60 | odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati /~prathamasya tiṅantasya 12 8, 1, 61 | odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati /~pūrvavannighātapratiṣedhaḥ, 13 8, 2, 84 | tatra api plutir bhavati, saktūn piba devadatta3, palāyasva 14 8, 2, 104| ha bhuṅkte3, upādhyāyaṃ saktūn pāyayati /~pūrvam atra tiṅantam