Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sajuso 1
sajyotih 1
sak 1
saka 14
sakacka 1
sakackabhyam 1
sakackad 1
Frequency    [«  »]
14 ratrih
14 rrnam
14 sahacaryat
14 saka
14 saktun
14 samani
14 sambandhah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

saka

   Ps, chap., par.
1 2, 4, 31 | sthāṇu /~anīka /~upavāsa /~śāka /~karpāsa /~caśāla /~khaṇḍa /~ 2 3, 4, 65 | śaka-dhr̥ṣa-jñā-glā-ghaṭa-rabha- 3 3, 4, 65 | START JKv_3,4.65:~ śaka-ādiṣu upapadeṣu asty-artheṣu 4 4, 1, 98 | gaṇa /~loman /~śaṭha /~śāka /~śākaṭa /~śuṇḍā /~śubha /~ 5 4, 1, 151| baḍabhīkāra /~śaṅku /~śāka /~pathikārin /~mūḍha /~śakandhu /~ 6 4, 3, 92 | sarvasena /~sarvakeśa /~śaka /~saṭa /~raka /~śaṅkha /~ 7 5, 3, 93 | yako bhavatāṃ kaṭhaḥ, saka āgacchatu /~mahāvibhāṣā 8 6, 1, 94 | śakandhvādiṣu pararūpaṃ vācyam /~śaka andhuḥ śakandhuḥ /~kula 9 6, 2, 128| JKv_6,2.128:~ palala sūpa śāka ity etāny uttarapadāni miśravācini 10 7, 3, 44 | pratyayagrahaṇaṃ kim ? śaknoti iti śakā /~sthagrahaṇam vispaṣtārtham /~ [# 11 7, 3, 45 | ikārādeśo na bhavati /~yakā /~sakā /~ iti nirdeśo 'tantram, 12 7, 4, 54 | sani --ghu-rabha-labha-śaka-pata-padām aca is || PS_ 13 7, 4, 54 | parataḥ ghu rabha labha śaka pata pada ity eteṣām aṅgānām 14 7, 4, 54 | āripsate /~labha - ālipsate /~śaka - śikṣati /~pat - pitsati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL