Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sahacaritasya 2
sahacarito 1
sahacaryad 5
sahacaryat 14
sahacaryena 1
sahacchatrah 1
sahacchatraya 1
Frequency    [«  »]
14 ragah
14 ratrih
14 rrnam
14 sahacaryat
14 saka
14 saktun
14 samani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sahacaryat

   Ps, chap., par.
1 1, 3, 19 | śabdāv upasargau gr̥hyete sāhacaryat /~tena+iha na bhavati, bahuvi 2 1, 3, 29 | parasmaipadibhir gamādibhiḥ sāhacaryāt, na lābha-arthasya svaritettvādubhyatobhāṣasya /~ 3 1, 4, 90 | varjanaviṣāye vidhīyate, apaśabda-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 1, 63 | vyutpāditaḥ, katara-śabdo 'pi sāhacaryāt tadartha-vr̥ttir eva grahīṣyate, 5 2, 2, 18 | vyayaṃ gr̥hyate gatyādi-sāhacaryāt, na dravyavacanaḥ /~ku-gati- 6 2, 3, 10 | trigartebhyo vr̥ṣto devaḥ /~apena sāhacaryāt parervarjana-arthasya grahaṇam, 7 3, 1, 28 | panāyati /~stuty-arthena paninā sāhacaryāt tadarthaḥ paṇiḥ pratyayam 8 3, 2, 59 | kasmān na bhavati ? nipātana-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 2, 61 | 106) iti /~ iti dviṣā sāhacaryāt sūteḥ ādādikasya grahaṇaṃ, 10 4, 1, 154| śabdena kṣtriya-pratyayāntena sāhacaryāt /~yas tu kurv-ādihyo ṇyaḥ (* 11 4, 2, 113| tatra grahaṇaṃ caidi-śabdena sāhacaryāt /~gotrāt tu vr̥ddhācchaḥ 12 4, 2, 128| katryādiṣu tu sañjñāśabdena sāhacaryāt sañjñānāgaraṃ paṭhyate, 13 4, 3, 48 | bhavati /~kalāpyādayaḥ śabdāḥ sāhacaryāt kāle vartante /~yasmin kāle 14 6, 1, 93 | dvitīyaikavacanaṃ gr̥hyate, śasā sāhacaryāt, supi iti cādhikārāt /~tena


IntraText® (V89) Copyright 1996-2007 EuloTech SRL