Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sahacaritasya 2 sahacarito 1 sahacaryad 5 sahacaryat 14 sahacaryena 1 sahacchatrah 1 sahacchatraya 1 | Frequency [« »] 14 ragah 14 ratrih 14 rrnam 14 sahacaryat 14 saka 14 saktun 14 samani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sahacaryat |
Ps, chap., par.
1 1, 3, 19 | śabdāv upasargau gr̥hyete sāhacaryat /~tena+iha na bhavati, bahuvi 2 1, 3, 29 | parasmaipadibhir gamādibhiḥ sāhacaryāt, na lābha-arthasya svaritettvādubhyatobhāṣasya /~ 3 1, 4, 90 | varjanaviṣāye sā vidhīyate, apaśabda-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 1, 63 | vyutpāditaḥ, katara-śabdo 'pi sāhacaryāt tadartha-vr̥ttir eva grahīṣyate, 5 2, 2, 18 | vyayaṃ gr̥hyate gatyādi-sāhacaryāt, na dravyavacanaḥ /~ku-gati- 6 2, 3, 10 | trigartebhyo vr̥ṣto devaḥ /~apena sāhacaryāt parervarjana-arthasya grahaṇam, 7 3, 1, 28 | panāyati /~stuty-arthena paninā sāhacaryāt tadarthaḥ paṇiḥ pratyayam 8 3, 2, 59 | kasmān na bhavati ? nipātana-sāhacaryāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 2, 61 | 106) iti /~sū iti dviṣā sāhacaryāt sūteḥ ādādikasya grahaṇaṃ, 10 4, 1, 154| śabdena kṣtriya-pratyayāntena sāhacaryāt /~yas tu kurv-ādihyo ṇyaḥ (* 11 4, 2, 113| tatra grahaṇaṃ caidi-śabdena sāhacaryāt /~gotrāt tu vr̥ddhācchaḥ 12 4, 2, 128| katryādiṣu tu sañjñāśabdena sāhacaryāt sañjñānāgaraṃ paṭhyate, 13 4, 3, 48 | bhavati /~kalāpyādayaḥ śabdāḥ sāhacaryāt kāle vartante /~yasmin kāle 14 6, 1, 93 | dvitīyaikavacanaṃ gr̥hyate, śasā sāhacaryāt, supi iti cādhikārāt /~tena