Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rrnadasabhyam 1 rrnader 1 rrnagrahanam 1 rrnam 14 rrnapradanad 1 rrnarnam 1 rrnatvena 1 | Frequency [« »] 14 r 14 ragah 14 ratrih 14 rrnam 14 sahacaryat 14 saka 14 saktun | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rrnam |
Ps, chap., par.
1 1, 4, 35 | sampradānasañjñaṃ bhavati /~uttamam r̥ṇaṃ yasya sa uttamarṇaḥ /~kasya 2 3, 3, 111| arhaṇamarhaḥ, tadyogyatā /~r̥ṇaṃ tat yat parasya dhāryate /~ 3 4, 3, 47 | pratyayo bhavati, yad deyam r̥ṇaṃ cet tad bhavati /~māse deyam 4 4, 3, 47 | tad bhavati /~māse deyam r̥ṇaṃ māsikam /~ārdhamāsikam /~ 5 4, 3, 48 | saptamī-samarthebhyo deyam r̥ṇam ity etasminn arthe vun pratyayo 6 4, 3, 48 | ucyate /~kalāpini kāle deyam r̥ṇam kalāpakam /~aśvatthakam /~ 7 4, 3, 49 | vuñ pratyayo bhavati deyam r̥ṇam ity etasminnarthe /~aṇṭhañor 8 4, 3, 49 | apavādaḥ /~grīṣme deyam r̥ṇaṃ graiṣmakam /~āvarasamakam /~ 9 4, 3, 50 | bhavati, cakārād vuñ ca deyam r̥ṇam ity etasminn arthe saṃvatsare 10 4, 3, 50 | etasminn arthe saṃvatsare deyam r̥ṇaṃ sāṃvatsarikam, sāṃvatsarakam /~ 11 8, 2, 60 | r̥ṇam ādhamarṇye || PS_8,2.60 ||~ _____ 12 8, 2, 60 | START JKv_8,2.60:~ r̥ṇam iti r̥ ity etasmād dhātor 13 8, 2, 60 | uttamarṇaḥ ity api hi bhavati /~r̥ṇaṃ dadāti /~r̥ṇaṃ dhārayati /~ 14 8, 2, 60 | bhavati /~r̥ṇaṃ dadāti /~r̥ṇaṃ dhārayati /~ādhamarṇye iti