Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rrnadasabhyam 1
rrnader 1
rrnagrahanam 1
rrnam 14
rrnapradanad 1
rrnarnam 1
rrnatvena 1
Frequency    [«  »]
14 r
14 ragah
14 ratrih
14 rrnam
14 sahacaryat
14 saka
14 saktun
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

rrnam

   Ps, chap., par.
1 1, 4, 35 | sampradānasañjñaṃ bhavati /~uttamam r̥ṇaṃ yasya sa uttamarṇaḥ /~kasya 2 3, 3, 111| arhaṇamarhaḥ, tadyogyatā /~r̥ṇaṃ tat yat parasya dhāryate /~ 3 4, 3, 47 | pratyayo bhavati, yad deyam r̥ṇaṃ cet tad bhavati /~māse deyam 4 4, 3, 47 | tad bhavati /~māse deyam r̥ṇaṃ māsikam /~ārdhamāsikam /~ 5 4, 3, 48 | saptamī-samarthebhyo deyam r̥ṇam ity etasminn arthe vun pratyayo 6 4, 3, 48 | ucyate /~kalāpini kāle deyam r̥ṇam kalāpakam /~aśvatthakam /~ 7 4, 3, 49 | vuñ pratyayo bhavati deyam r̥ṇam ity etasminnarthe /~aṇṭhañor 8 4, 3, 49 | apavādaḥ /~grīṣme deyam r̥ṇaṃ graiṣmakam /~āvarasamakam /~ 9 4, 3, 50 | bhavati, cakārād vuñ ca deyam r̥ṇam ity etasminn arthe saṃvatsare 10 4, 3, 50 | etasminn arthe saṃvatsare deyam r̥ṇaṃ sāṃvatsarikam, sāṃvatsarakam /~ 11 8, 2, 60 | r̥ṇam ādhamarṇye || PS_8,2.60 ||~ _____ 12 8, 2, 60 | START JKv_8,2.60:~ r̥ṇam iti ity etasmād dhātor 13 8, 2, 60 | uttamarṇaḥ ity api hi bhavati /~r̥ṇaṃ dadāti /~r̥ṇaṃ dhārayati /~ 14 8, 2, 60 | bhavati /~r̥ṇaṃ dadāti /~r̥ṇaṃ dhārayati /~ādhamarṇye iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL