Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ratri 8
ratribhih 1
ratricarah 1
ratrih 14
ratrim 5
ratrimatah 1
ratrimdiva 1
Frequency    [«  »]
14 putra
14 r
14 ragah
14 ratrih
14 rrnam
14 sahacaryat
14 saka
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ratrih

   Ps, chap., par.
1 4, 2, 3 | yuktaḥ ity arthaḥ /~pauṣī rātriḥ /~pauṣamahaḥ /~māghī rātriḥ /~ 2 4, 2, 3 | rātriḥ /~pauṣamahaḥ /~māghī rātriḥ /~māghamahaḥ /~nakṣatreṇa 3 4, 2, 3 | iti kim ? candramasā yuktā rātriḥ /~kālaḥ iti kim ? puṣyeṇa 4 4, 2, 4 | aviśeṣe iti kim ? pauṣī rātriḥ /~pauṣamahaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 2, 5 | kim ? śrāvaṇī, āśvatthī rātriḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 2, 6 | aviśeṣe ca /~rādhānurādhīyā rātriḥ /~tiṣyapunarvasavīyamahaḥ /~ 7 5, 2, 37 | pañcadaśaḥ stomaḥ /~pañcadaśī rātriḥ /~ṭittvād ṅīp /~śanśatorḍinirvaktavyaḥ /~ 8 5, 2, 114| upadhāyā ikāro raś ca - tamisrā rātriḥ /~strītvamatantram anyatra 9 5, 4, 87 | iti samāsaḥ /~saṅkhyātā rātriḥ saṅkhyātarātraḥ /~viśeṣaṇaṃ 10 5, 4, 87 | iti samāsaḥ /~evaṃ puṇyā ratriḥ puṇyarātraḥ /~saṅkhyāvyāyadeḥ 11 6, 3, 66 | doṣāmanyamahaḥ /~divāmanyā rātriḥ /~anavyayasya ity etad eva 12 6, 3, 67 | doṣāmanyamahaḥ /~divāmanyā rātriḥ /~antagrahaṇaṃ kim ? kr̥tājantakāryapratipattyartham /~ 13 6, 4, 149| tiṣya taiṣmahaḥ /~taiṣī rātriḥ /~agastya - agastyasya apatyaṃ 14 7, 3, 97 | aharvāva tarhy āsīnna rātriḥ /~sicaḥ khalvapi - gobhirakṣāḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL