Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
radhyati 1
radiphah 1
raga 4
ragah 14
ragat 3
ragavacanebhyas 1
ragavisesa 1
Frequency    [«  »]
14 purastad
14 putra
14 r
14 ragah
14 ratrih
14 rrnam
14 sahacaryat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ragah

   Ps, chap., par.
1 1, 1, 4 | ikaḥ ity eva - abhāji, rāgaḥ /~bahuvrīhi-samāśrayaṇaṃ 2 1, 1, 45 | guṇataḥ-pākaḥ /~tyāgaḥ /~rāgaḥ /~cajoḥ ku ghiṇyatoḥ (*7, 3 2, 3, 15 | iti kim ? pākaḥ /~tyāgaḥ /~rāgaḥ /~bhāvavacanāt iti kim ? 4 3, 3, 18 | bhavati /~pākaḥ /~tyāgaḥ /~rāgaḥ /~kriyāsāmānyavācī bhavatiḥ /~ 5 4, 2, 1 | arthaḥ /~rajyate 'nena iti rāgaḥ /~tena iti tr̥tīyāsamarthād 6 6, 1, 159| karṣaḥ /~pākaḥ /~tyāgaḥ /~rāgaḥ /~dāyaḥ /~dhāyaḥ /~ñnityādirnityam (* 7 6, 1, 216| bhavati /~tyāgaḥ tayāgaḥ /~rāgaḥ, rāgaḥ /~hāsaḥ, hāsaḥ /~ 8 6, 1, 216| tyāgaḥ tayāgaḥ /~rāgaḥ, rāgaḥ /~hāsaḥ, hāsaḥ /~ete ghañantāḥ, 9 6, 3, 99 | kārakaḥ anyatkārakaḥ /~anyaḥ rāgaḥ anyadrāgaḥ /~anyasmin bhavaḥ 10 6, 4, 22 | bhāt iti kim ? abhāji /~rāgaḥ /~ata upadhāyāḥ (*7,2.116) 11 6, 4, 27 | bhavati /~bhāve - āścaryo rāgaḥ /~vicitro rāgaḥ /~karaṇe - 12 6, 4, 27 | āścaryo rāgaḥ /~vicitro rāgaḥ /~karaṇe - rajyate anena 13 6, 4, 27 | karaṇe - rajyate anena iti rāgaḥ /~bhāvakaraṇayoḥ iti kim ? 14 7, 3, 52 | ghiti - pākaḥ /~tyāgaḥ /~rāgaḥ /~ṇyati - pākyam /~vākyam /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL