Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] purascarana 2 purasor 1 purastaadapakarsanal 1 purastad 14 purastadapakarsah 3 purastat 2 puratanam 1 | Frequency [« »] 14 pratyayartha 14 prayayo 14 puranah 14 purastad 14 putra 14 r 14 ragah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances purastad |
Ps, chap., par.
1 1, 4, 16 | iti vakṣyati /~tasyāyaṃ purastād apavādaḥ /~siti pratyaye 2 2, 3, 30 | grāmasya /~uttarato grāmasya /~purastād grāmasya /~upari grāmasya /~ 3 3, 3, 20 | apo 'pi bādhana-artham /~purastād apavāda-nyāyena hy acam 4 4, 2, 94 | samartha-vibhaktayaś ca purastād vakṣyante //~grāmād yakhañau (* 5 5, 3, 12 | uttarasūtrād vāvacanaṃ purastād apakr̥ṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 3, 27 | yathāsaṅkhyam atra na+iṣyate /~purastād vasati /~purastād āgataḥ /~ 7 5, 3, 27 | iṣyate /~purastād vasati /~purastād āgataḥ /~purastād ramaṇīyam /~ 8 5, 3, 27 | vasati /~purastād āgataḥ /~purastād ramaṇīyam /~adhastād vasati /~ 9 5, 3, 40 | pratyayena na ādhyate iti /~purastād vasati /~purastād āgataḥ /~ 10 5, 3, 40 | iti /~purastād vasati /~purastād āgataḥ /~purastād ramaṇīyam /~ 11 5, 3, 40 | vasati /~purastād āgataḥ /~purastād ramaṇīyam /~adhastād vasati /~ 12 5, 3, 68 | pratyayo bhavati /~sa tu purastād eva bhavati, na parataḥ /~ 13 6, 1, 89 | tasya bādhako bhavati iti, purastād apavādā anantarān vidhīn 14 6, 1, 102| pūrvasavarnadīrghatvam, purastād apavāda anantarān vidhīn