Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purascarana 2
purasor 1
purastaadapakarsanal 1
purastad 14
purastadapakarsah 3
purastat 2
puratanam 1
Frequency    [«  »]
14 pratyayartha
14 prayayo
14 puranah
14 purastad
14 putra
14 r
14 ragah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purastad

   Ps, chap., par.
1 1, 4, 16 | iti vakṣyati /~tasyāyaṃ purastād apavādaḥ /~siti pratyaye 2 2, 3, 30 | grāmasya /~uttarato grāmasya /~purastād grāmasya /~upari grāmasya /~ 3 3, 3, 20 | apo 'pi bādhana-artham /~purastād apavāda-nyāyena hy acam 4 4, 2, 94 | samartha-vibhaktayaś ca purastād vakṣyante //~grāmād yakhañau (* 5 5, 3, 12 | uttarasūtrād vāvacanaṃ purastād apakr̥ṣyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 3, 27 | yathāsaṅkhyam atra na+iṣyate /~purastād vasati /~purastād āgataḥ /~ 7 5, 3, 27 | iṣyate /~purastād vasati /~purastād āgataḥ /~purastād ramaṇīyam /~ 8 5, 3, 27 | vasati /~purastād āgataḥ /~purastād ramaṇīyam /~adhastād vasati /~ 9 5, 3, 40 | pratyayena na ādhyate iti /~purastād vasati /~purastād āgataḥ /~ 10 5, 3, 40 | iti /~purastād vasati /~purastād āgataḥ /~purastād ramaṇīyam /~ 11 5, 3, 40 | vasati /~purastād āgataḥ /~purastād ramaṇīyam /~adhastād vasati /~ 12 5, 3, 68 | pratyayo bhavati /~sa tu purastād eva bhavati, na parataḥ /~ 13 6, 1, 89 | tasya bādhako bhavati iti, purastād apavādā anantarān vidhīn 14 6, 1, 102| pūrvasavarnadīrghatvam, purastād apavāda anantarān vidhīn


IntraText® (V89) Copyright 1996-2007 EuloTech SRL