Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
puranad 2
puranadhikarat 1
puranagah 1
puranah 14
puranam 2
puranannam 1
puranapratyaantah 1
Frequency    [«  »]
14 prasamsayam
14 pratyayartha
14 prayayo
14 puranah
14 purastad
14 putra
14 r
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

puranah

   Ps, chap., par.
1 5, 2, 48| pūryate sampadyate, sa tasyāḥ pūraṇaḥ /~ekādaśānāṃ pūraṇaḥ ekadaśaḥ /~ 2 5, 2, 48| tasyāḥ pūraṇaḥ /~ekādaśānāṃ pūraṇaḥ ekadaśaḥ /~trayodaśaḥ /~ 3 5, 2, 49| prakalpayati /~pañcānāṃ pūraṇaḥ pañcamaḥ /~saptamaḥ /~nāntāt 4 5, 2, 49| nāntāt iti kim ? viṃśateḥ pūraṇaḥ viṃśaḥ /~asaṅkhyādeḥ iti 5 5, 2, 49| asaṅkhyādeḥ iti kim ? ekādaśānāṃ pūraṇaḥ ekādaśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 2, 51| pratyayo vijñāyate /~ṣaṇṇāṃ puraṇaḥ ṣaṣṭhaḥ /~katithaḥ /~katipayathaḥ /~ 7 5, 2, 51| caturaśchayatāvādyakṣaralopaś ca /~caturṇāṃ pūraṇaḥ turīyaḥ, turyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 5, 2, 52| ḍaṭo bhāvasya /~bahūnāṃ pūraṇaḥ bahutithaḥ /~pūgatithaḥ /~ 9 5, 2, 53| āgamaḥ vidhīyate /~yāvatāṃ pūraṇaḥ yāvatithaḥ /~tāvatithaḥ /~ 10 5, 2, 54| ḍaṭo 'pavādaḥ /~dvyoḥ pūraṇaḥ dvitīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 55| saṃprasāraṇaṃ ca bhavati /~trayāṇām pūraṇaḥ tr̥tīyaḥ /~halaḥ (*6,4.2.) 12 5, 2, 56| āgamī vijñāyate /~viṃśateḥ pūraṇaḥ viṃśatitamaḥ, viṃśaḥ /~ekaviṃśatitamaḥ, 13 5, 2, 57| pratyayo vijñāyate /~śatasya pūraṇaḥ śatatamaḥ /~sahasratamaḥ /~ 14 5, 2, 57| sahasratamaḥ /~lakṣatamaḥ /~māsasya pūranaḥ māsatamo divasaḥ /~ardhamāsatamaḥ /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL