Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] puranad 2 puranadhikarat 1 puranagah 1 puranah 14 puranam 2 puranannam 1 puranapratyaantah 1 | Frequency [« »] 14 prasamsayam 14 pratyayartha 14 prayayo 14 puranah 14 purastad 14 putra 14 r | Jayaditya & Vamana Kasikavrtti IntraText - Concordances puranah |
Ps, chap., par.
1 5, 2, 48| pūryate sampadyate, sa tasyāḥ pūraṇaḥ /~ekādaśānāṃ pūraṇaḥ ekadaśaḥ /~ 2 5, 2, 48| tasyāḥ pūraṇaḥ /~ekādaśānāṃ pūraṇaḥ ekadaśaḥ /~trayodaśaḥ /~ 3 5, 2, 49| prakalpayati /~pañcānāṃ pūraṇaḥ pañcamaḥ /~saptamaḥ /~nāntāt 4 5, 2, 49| nāntāt iti kim ? viṃśateḥ pūraṇaḥ viṃśaḥ /~asaṅkhyādeḥ iti 5 5, 2, 49| asaṅkhyādeḥ iti kim ? ekādaśānāṃ pūraṇaḥ ekādaśaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 5, 2, 51| pratyayo vijñāyate /~ṣaṇṇāṃ puraṇaḥ ṣaṣṭhaḥ /~katithaḥ /~katipayathaḥ /~ 7 5, 2, 51| caturaśchayatāvādyakṣaralopaś ca /~caturṇāṃ pūraṇaḥ turīyaḥ, turyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 5, 2, 52| ḍaṭo bhāvasya /~bahūnāṃ pūraṇaḥ bahutithaḥ /~pūgatithaḥ /~ 9 5, 2, 53| āgamaḥ vidhīyate /~yāvatāṃ pūraṇaḥ yāvatithaḥ /~tāvatithaḥ /~ 10 5, 2, 54| ḍaṭo 'pavādaḥ /~dvyoḥ pūraṇaḥ dvitīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 55| saṃprasāraṇaṃ ca bhavati /~trayāṇām pūraṇaḥ tr̥tīyaḥ /~halaḥ (*6,4.2.) 12 5, 2, 56| āgamī vijñāyate /~viṃśateḥ pūraṇaḥ viṃśatitamaḥ, viṃśaḥ /~ekaviṃśatitamaḥ, 13 5, 2, 57| pratyayo vijñāyate /~śatasya pūraṇaḥ śatatamaḥ /~sahasratamaḥ /~ 14 5, 2, 57| sahasratamaḥ /~lakṣatamaḥ /~māsasya pūranaḥ māsatamo divasaḥ /~ardhamāsatamaḥ /~