Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prayayasya 2 prayayena 1 prayayinau 1 prayayo 14 praye 2 prayekam 1 prayena 10 | Frequency [« »] 14 prapacati 14 prasamsayam 14 pratyayartha 14 prayayo 14 puranah 14 purastad 14 putra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prayayo |
Ps, chap., par.
1 3, 1, 98 | antād dhātoḥ akāropadhāt yat prayayo bhavati /~ṇyato 'pavādaḥ /~ 2 3, 1, 99 | marṣaṇe, anayordhātvoḥ yat prayayo bhavati /~śakyam /~sahyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 1, 105| saṅgate saṅgamane kartari yat prayayo nipātyate /~na jīryati iti 4 3, 1, 112| dhatoḥ asañjñāyāṃ viṣaye kyap prayayo bhavati /~bhr̥tyāḥ karmakarāḥ /~ 5 3, 1, 125| uvarṇa-antād dhātoḥ ṇyat prayayo bhavati āvaśyake dyotye /~ 6 3, 2, 40 | upapade yameḥ dhātoḥ khac prayayo bhavati vrate gamyamāne /~ 7 3, 2, 120| prativacane bhūte 'rthe laṭ prayayo bhavati /~luṅo 'pavādaḥ /~ 8 3, 3, 59 | upasarge upapade ader dhātoḥ ap prayayo bhavati /~praghasaḥ /~vighasaḥ /~ 9 4, 2, 35 | proṣṭhapada-śabdāc ca ṭhañ prayayo bhavati sā 'sya devatā ity 10 4, 2, 58 | saptamyarthe strīliṅge ñaḥ prayayo bhavati /~ghañaḥ iti kr̥d- 11 4, 2, 98 | puras ity etebhyaḥ tyak prayayo bhavati śaiṣikaḥ /~dākṣiṇātyaḥ /~ 12 5, 1, 109| asya iti ṣaṣthyarthe ṭhañ prayayo bhavati, yat tat prathamāsamarthaṃ 13 5, 1, 127| kapi-jñāti-śabdābhyāṃ ḍhak prayayo bhavati bhāvakarmaṇor arthayoḥ /~ 14 5, 4, 52 | asmin viṣaye vibhāṣa sātiḥ prayayo bhavati kārtsnye gamyamāne /~