Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayapradesah 1
pratyayaprasange 1
pratyayaprasngah 1
pratyayartha 14
pratyayarthadvarena 1
pratyayarthah 16
pratyayartham 1
Frequency    [«  »]
14 phala
14 prapacati
14 prasamsayam
14 pratyayartha
14 prayayo
14 puranah
14 purastad
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pratyayartha

   Ps, chap., par.
1 3, 1, 25 | svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 3, 161| apavādaḥ /~vidhyādayaś ca pratyayārtha-viśeṣaṇam /~vidhyādi-viśiṣṭeṣu 3 4, 2, 67 | arthaḥ /~deśe tannamni iti pratyayārtha-viśeṣaṇam /~tat iti rathamāsamarthād 4 4, 2, 128| prāvīṇye ca gamyamāne /~pratyayārtha-viśeṣaṇaṃ ca+etat, kutsane 5 4, 2, 128| kutsane prāvīṇye ca jātādau pratyayārtha iti /~kutsanaṃ nindanam /~ 6 4, 3, 105| START JKv_4,3.105:~ pratyayārtha-viśeṣaṇam etat /~tr̥tīyā- 7 4, 3, 110| naṭasūtrayoḥ iti yathāsaṅkhyaṃ pratyayārtha-viśeṣaṇam /~sūtra-śabdaḥ 8 4, 3, 125| viṣaye, vaira-maithunikayoḥ pratyayārtha-viśaṣaṇayoḥ /~aṇo 'pavādaḥ /~ 9 4, 3, 128| śākala-śabdāt saṅghādiṣu pratyayārtha-viśeṣaneṣu aṇ-pratyayo 10 4, 4, 128| pratyayo bhavati māsatanvoḥ pratyayārtha-viśeṣaṇayoḥ /~prathamāsamarthād 11 5, 1, 12 | bhavati /~tadartham iti pratyayārtha-viśeṣaṇam /~tad iti sarvanāmnā 12 5, 1, 58 | saṅgha-sūtra-adhyayaneṣu iti pratyayārtha-viśeṣaṇam /~tatra sañjñāyāṃ 13 5, 1, 64 | 5,1.64:~ nitya-grahaṇaṃ pratyayārtha-viśeṣaṇam /~cheda-ādibhyo 14 5, 1, 76 | 5,1.76:~ nity-agrahaṇaṃ pratyayārtha-viśeṣaṇam /~pathaḥ pantha


IntraText® (V89) Copyright 1996-2007 EuloTech SRL