Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pratyayapradesah 1 pratyayaprasange 1 pratyayaprasngah 1 pratyayartha 14 pratyayarthadvarena 1 pratyayarthah 16 pratyayartham 1 | Frequency [« »] 14 phala 14 prapacati 14 prasamsayam 14 pratyayartha 14 prayayo 14 puranah 14 purastad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pratyayartha |
Ps, chap., par.
1 3, 1, 25 | svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 3, 161| apavādaḥ /~vidhyādayaś ca pratyayārtha-viśeṣaṇam /~vidhyādi-viśiṣṭeṣu 3 4, 2, 67 | arthaḥ /~deśe tannamni iti pratyayārtha-viśeṣaṇam /~tat iti rathamāsamarthād 4 4, 2, 128| prāvīṇye ca gamyamāne /~pratyayārtha-viśeṣaṇaṃ ca+etat, kutsane 5 4, 2, 128| kutsane prāvīṇye ca jātādau pratyayārtha iti /~kutsanaṃ nindanam /~ 6 4, 3, 105| START JKv_4,3.105:~ pratyayārtha-viśeṣaṇam etat /~tr̥tīyā- 7 4, 3, 110| naṭasūtrayoḥ iti yathāsaṅkhyaṃ pratyayārtha-viśeṣaṇam /~sūtra-śabdaḥ 8 4, 3, 125| viṣaye, vaira-maithunikayoḥ pratyayārtha-viśaṣaṇayoḥ /~aṇo 'pavādaḥ /~ 9 4, 3, 128| śākala-śabdāt saṅghādiṣu pratyayārtha-viśeṣaneṣu vā aṇ-pratyayo 10 4, 4, 128| pratyayo bhavati māsatanvoḥ pratyayārtha-viśeṣaṇayoḥ /~prathamāsamarthād 11 5, 1, 12 | bhavati /~tadartham iti pratyayārtha-viśeṣaṇam /~tad iti sarvanāmnā 12 5, 1, 58 | saṅgha-sūtra-adhyayaneṣu iti pratyayārtha-viśeṣaṇam /~tatra sañjñāyāṃ 13 5, 1, 64 | 5,1.64:~ nitya-grahaṇaṃ pratyayārtha-viśeṣaṇam /~cheda-ādibhyo 14 5, 1, 76 | 5,1.76:~ nity-agrahaṇaṃ pratyayārtha-viśeṣaṇam /~pathaḥ pantha