Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prasamsamasir 1 prasamsanam 1 prasamsavisiste 1 prasamsayam 14 prasamsayoh 2 prasamsayor 1 prasamsnam 1 | Frequency [« »] 14 patah 14 phala 14 prapacati 14 prasamsayam 14 pratyayartha 14 prayayo 14 puranah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prasamsayam |
Ps, chap., par.
1 3, 2, 133| arhaḥ praśaṃsāyām || PS_3,2.133 ||~ _____ 2 3, 2, 133| stutiḥ /~arhater dhātoḥ praśaṃsāyāṃ śatr̥-pratyayo bhavati /~ 3 3, 2, 133| arhanniha bhavān pūjām /~praśaṃsāyām iti kim ? arhati cauro vadham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 86 | yathāsaṅkhyaṃ gaṇe 'bhidheye, praśaṃsāyāṃ gamyamānāyām /~saṅghaḥ paśūnām /~ 5 5, 2, 94 | kuṣṭhī /~kakudāvartinī /~praśaṃsāyām - rūpavatī kanyā /~nityayoge - 6 5, 3, 66 | praśaṃsāyāṃ rūpap || PS_5,3.66 ||~ _____ 7 5, 4, 40 | sasnau praśaṃsāyāṃ || PS_5,4.40 ||~ _____START 8 5, 4, 41 | START JKv_5,4.41:~ praśaṃsāyām ity eva /~vr̥ka-jyeṣṭhābhyāṃ 9 6, 2, 63 | rājā ca praśaṃsāyām || PS_6,2.63 ||~ _____START 10 6, 2, 63 | pūrvapadaṃ śilivācini uttarapade praśaṃsāyāṃ gamyamānāyām anyatarasyāṃ 11 6, 2, 63 | iti kim ? paramanāpitaḥ /~praśaṃsāyām iti kim ? rājanāpitaḥ /~ 12 7, 1, 66 | upāt praśaṃsāyām || PS_7,1.66 ||~ _____START 13 7, 1, 66 | upād uttarasya labheḥ praśaṃsāyāṃ gamyamānāyāṃ yakārādipratyayaviṣaye 14 7, 1, 66 | ṇyatpratyayāntatvāt antasvaritatvam eva /~praśaṃsāyām iti kim ? upalabhyam asmād