Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] prapa 1 prapacanti 2 prapacasi 1 prapacati 14 prapacatidesyadyartham 1 prapacatiputih 1 prapacatisobhanam 1 | Frequency [« »] 14 parimana 14 patah 14 phala 14 prapacati 14 prasamsayam 14 pratyayartha 14 prayayo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances prapacati |
Ps, chap., par.
1 8, 1, 1 | evaṃ śakyam, iha hi na syāt prapacati prapacati iti /~iha drogdhā, 2 8, 1, 1 | iha hi na syāt prapacati prapacati iti /~iha drogdhā, droḍhā 3 8, 1, 38| upasargavyavadhānārtho 'yam ārambhaḥ /~yāvat prapacati śobhanam /~yathā prapacatiśobhanam /~ 4 8, 1, 38| ity eva, āvad devadattaḥ prapacati /~yathā viṣṇumitraḥ prakaroti 5 8, 1, 44| iti kim ? kiṃ devadattaḥ prapacati, āhosvit prakaroti /~apratiṣiddham 6 8, 1, 57| agateḥ iti kim ? devadattaḥ prapacati cana /~atra agatigrahaṇe, 7 8, 1, 58| agater ity eva, devadattaḥ prapacati ca prakhādati ca prakhādati 8 8, 1, 68| yatkāṣṭhaṃ pacati /~yatkāṣṭhaṃ prapacati /~yaddāruṇaṃ pacati /~yad 9 8, 1, 68| yaddāruṇaṃ pacati /~yad dāruṇaṃ prapacati /~tiṅṅatiṅaḥ (*8,1.28) iti 10 8, 1, 69| bhavati /~pacati pūti /~prapacati pūti /~pacati mithyā /~prapacati 11 8, 1, 69| prapacati pūti /~pacati mithyā /~prapacati mithyā /~kutsane iti kim ? 12 8, 1, 70| gatiḥ iti kim ? devadattaḥ prapacati /~gatau iti kim ? ā mandrairindra 13 8, 1, 71| gatiranudātto bhavati /~yat prapacati /~yat prakaroti /~tiṅgrahaṇam 14 8, 1, 71| kartavyaḥ /~udāttavati iti kim ? prapacati /~prakaroti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~