Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] phakkati 1 phako 1 phakphiñor 1 phala 14 phalabarhabhyaminac 1 phalabhavanayam 1 phalabhutaya 1 | Frequency [« »] 14 padante 14 parimana 14 patah 14 phala 14 prapacati 14 prasamsayam 14 pratyayartha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances phala |
Ps, chap., par.
1 1, 3, 69 | pralambhanam visaṃvādanaṃ, mithyā-phala-ākhyānam /~māṇavakaṃ gardhayate /~ 2 2, 1, 55 | sāmānya-vacanaiḥ iti kim ? phālā iva taṇḍulāḥ /~parvatā iva 3 2, 3, 6 | iti vartate /~apavargaḥ phala-prāptau satyāṃ kriyāparisamāptiḥ /~ 4 2, 3, 6 | adhītaḥ /~kartavyādr̥ttau phala-siddher abhāvāt tr̥tīyā 5 2, 4, 31 | saudha /~pārśva /~śarīra /~phala /~chala /~pūra /~rāṣṭra /~ 6 2, 4, 53 | sthānivadbhāvena kartr-abhiprāya-kriyā-phala-vivakṣāyām ātmanepadaṃ bhavati /~ 7 3, 2, 26 | etau śabdau nipātyete /~phala-śabdasya upapadasya ekārāntatvam 8 3, 2, 134| tacchīlo yaḥ svabhāvataḥ phala-nirapekṣas tatra pravartate /~ 9 4, 1, 4 | lakṣaṇe, kvacit tu puṣpa-phala-uttaralakṣaṇe, kvacit tu 10 4, 1, 64 | pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca || 11 4, 1, 64 | darbhamūlī /~gobālī /~puṣpa-phala-mūla-uttarapadāt tu yato 12 6, 4, 122| tr̥̄-phala-bhaja-trapaś ca || PS_6, 13 6, 4, 122| START JKv_6,4.122:~ tr̥̄ phala bhaja trapa ity eteṣām aṅgānām 14 7, 4, 87 | START JKv_7,4.87:~ cara phala ity etayoḥ abhyāsasya nugāgamo