Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
patad 1
patadatra 1
patadinam 2
patah 14
pataha 1
patahasabdah 1
pataka 1
Frequency    [«  »]
14 odanah
14 padante
14 parimana
14 patah
14 phala
14 prapacati
14 prasamsayam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

patah

   Ps, chap., par.
1 1, 2, 50 | pañcabhir goṇībhiḥ krītaḥ paṭaḥ pañcagoṇiḥ /~daśagoṇiḥ /~ 2 3, 3, 118| dantacchadaḥ /~uraśchadaḥ paṭaḥ /~adhikaraṇe khalv api - 3 4, 4, 91 | ṇyat /~mūlena samaḥ mūlyaḥ paṭaḥ /~upadānena samānaphalaḥ 4 5, 1, 22 | pañcabhiḥ krītaḥ pañcakaḥ paṭaḥ /~bahukaḥ /~gaṇakaḥ /~atiśadantāyāḥ 5 5, 1, 93 | māsena labhyaḥ māsikaḥ paṭaḥ /~māsena kāryam māsikaṃ 6 5, 2, 8 | āprapadaṃ prāpnoti āprapadīnaḥ paṭaḥ /~śarīreṇa asambaddhasya 7 5, 2, 70 | acirāpahr̥taḥ tantrakaḥ paṭaḥ /~tantrakaḥ prāvāraḥ /~pratyagro 8 5, 2, 94 | śuklo guṇo 'sya asti śuklaḥ paṭaḥ /~kr̥ṣṇaḥ /~śvetaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 32 | lohitakaḥ kambalaḥ /~lohitakaḥ paṭaḥ /~liṅgabādhanaṃ ity eva, 10 5, 4, 33 | vailakṣyeṇa /~rakte - kālakaḥ paṭaḥ /~kālikā śāṭī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 5, 4, 52 | kārtsnye iti kim ? ekadeśena paṭaḥ śuklībhavati /~vibhāṣāgrahaṇam 12 5, 4, 117| antarlomaḥ prāvāraḥ /~bahirlomaḥ pataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 5, 4, 160| pravāṇī asya niṣpravāṇiḥ paṭaḥ /~niṣpravāṇiḥ kambalaḥ /~ 14 7, 4, 19 | pataḥ pum || PS_7,4.19 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL