Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parikulam 3
parila 1
parimaanasya 1
parimana 14
parimanad 1
parimanagrahanam 1
parimanagrahane 1
Frequency    [«  »]
14 niyamarthah
14 odanah
14 padante
14 parimana
14 patah
14 phala
14 prapacati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parimana

   Ps, chap., par.
1 1, 2, 27 | atra nv-asi /~kāla-grahaṇaṃ parimāṇa-artham /~dīrgha-plutayoḥ 2 2, 3, 46 | ity atra api yathā syat /~parimāṇa-grahaṇaṃ kim ? droṇaḥ, khārī, 3 3, 3, 20 | parimāṇa-ākhyāyāṃ sarvebhyaḥ || PS_ 4 3, 3, 20 | START JKv_3,3.20:~ parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo 5 3, 3, 20 | acam eva bādheta, na apam /~parimāṇa-ākhyāyām iti kim ? niścayaḥ /~ 6 4, 1, 22 | na bhavati /~bastādīnāṃ parimāṇa-arthaṃ grahaṇam /~sarvato 7 4, 3, 156| aṇādīnām apavādaḥ /~saṅkhyā api parimāṇa-grahaṇena gr̥hyate, na rūḍhiparimāṇam 8 5, 1, 9 | nalopo na kr̥taḥ prakr̥ti-parimāṇa-jñāpana-artham /~tena+uttarapada- 9 5, 1, 19 | gaupucchikam /~saṅkhyā - ṣāṣṭikam /~parimāṇa - prāsthikam /~kauḍavikam /~ 10 5, 1, 39 | godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1. 11 5, 1, 39 | ca prātipadikāt saṅkhyā-parimāṇa-aśvādivivarjitāt yat pratyayo 12 5, 1, 39 | yaśasyam /~āyuṣyam /~asaṅkhyā-parimāṇa-aśvāder iti kim ? pañcānāṃ 13 5, 1, 39 | pañcakam /~saptakam /~aṣṭakam /~parimāṇa - prāsthikam /~khārīkam /~ 14 5, 2, 39 | pramāṇa-grahaṇe 'nuvartamāne parimāṇa-grahaṇaṃ pramāṇaparimāṇayor


IntraText® (V89) Copyright 1996-2007 EuloTech SRL