Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padantayo 1
padantayoh 2
padantayor 1
padante 14
padapad 1
padapah 1
padapam 1
Frequency    [«  »]
14 nivrrttyartham
14 niyamarthah
14 odanah
14 padante
14 parimana
14 patah
14 phala
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

padante

   Ps, chap., par.
1 7, 1, 57| goḥ pādānte || PS_7,1.57 ||~ _____START 2 7, 1, 57| tvā gopatiṃ śūra gonām /~pādānte iti kim ? gavāṃ gotramudasr̥jo 3 7, 1, 57| vidhayaśchandasi vikalpyante iti pādānte 'pi kvacin na bhavati /~ 4 7, 1, 58| pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam 5 8, 2, 30| kavargādeśo bhavati jhali parataḥ, padānte ca /~paktā /~paktum /~paktavyam /~ 6 8, 2, 31| ḍhakāradeśo bhavati jhali parataḥ padānte ca /~soḍhā /~soḍhum /~soḍhavyam /~ 7 8, 2, 32| ghakārādeśo bhavati jhali parataḥ padānte ca /~dagdhā /~dagdhum /~ 8 8, 2, 33| ghakārādeśo bhavati jhali parataḥ padānte ca /~druha - drogdhā, droḍhā /~ 9 8, 2, 34| dhakārādeśo bhavati jhali pare padānte ca /~naddham /~naddhum /~ 10 8, 2, 36| ādeśo bhavati jhali parataḥ padānte ca /~vraśca - vraṣṭā /~vraṣṭum /~ 11 8, 2, 37| sakāre dhvaśabde ca parataḥ padānte ca /~atra catvaro baśaḥ 12 8, 2, 62| kvinpratyayasya sarvatra padānte kutvam iṣyate /~kvin pratyayo 13 8, 4, 20| uttarasya anitinakārasya padānte vartamānasya ṇakārādeśo 14 8, 4, 20| nimittasamīpasthaikavarṇavyavahitasya anitinakārasya padānte vartamānasya ṇakārādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL