Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] odanabhojika 1 odanabhojikam 1 odanabubhuksuh 1 odanah 14 odanam 50 odanapadi 1 odanapak 2 | Frequency [« »] 14 nirdharane 14 nivrrttyartham 14 niyamarthah 14 odanah 14 padante 14 parimana 14 patah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances odanah |
Ps, chap., par.
1 1, 2, 21| seṭ ity eva /~prabhukta odanaḥ /~vyavasthita-vibhāṣā ca- 2 1, 3, 78| parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva ? kartari karma- 3 2, 1, 33| tr̥ṇāni /~kṇṭakasañceya odanaḥ /~pūrvasyaa+eva ayaṃ prapañcaḥ /~ 4 2, 1, 34| vyañjanam /~dadhnā upasikta odanaḥ dadhyodanaḥ /~kṣīraudanaḥ /~ 5 2, 1, 68| ajātyā ti kim ? bhojya odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 67| kaṭaḥ svayam eva /~pacyate odanaḥ svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 2, 45| bhavati anena āśitambhava odanaḥ /~bhāve - āśitasya bhavanam 8 4, 2, 14| śarāveṣu uddhr̥taḥ śārāva odanaḥ /~māllikaḥ /~kārparaḥ /~ 9 4, 2, 14| iti kim ? pāṇāvuddhr̥ta odanaḥ /~tatra iti saptamī samarthavibhaktiḥ 10 4, 4, 25| ṭhako 'pavādaḥ /~maudga odanaḥ /~maudgī yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 4, 26| iti kim ? udakena+upasikta odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 2, 7 | sārathiḥ /~sarvapātrīṇaḥ odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 3, 60| udakamanthaḥ /~odana - udakena odanaḥ udaudanaḥ, udakaudanaḥ /~ 14 7, 3, 69| bhakṣye 'bhidheye /~bhojyaḥ odanaḥ /~bhojyā yavāgūḥ /~iha bhakṣyam