Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
odanabhojika 1
odanabhojikam 1
odanabubhuksuh 1
odanah 14
odanam 50
odanapadi 1
odanapak 2
Frequency    [«  »]
14 nirdharane
14 nivrrttyartham
14 niyamarthah
14 odanah
14 padante
14 parimana
14 patah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

odanah

   Ps, chap., par.
1 1, 2, 21| seṭ ity eva /~prabhukta odanaḥ /~vyavasthita-vibhāṣā ca- 2 1, 3, 78| parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva ? kartari karma- 3 2, 1, 33| tr̥ṇāni /~kṇṭakasañceya odanaḥ /~pūrvasyaa+eva ayaṃ prapañcaḥ /~ 4 2, 1, 34| vyañjanam /~dadhnā upasikta odanaḥ dadhyodanaḥ /~kṣīraudanaḥ /~ 5 2, 1, 68| ajātyā ti kim ? bhojya odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 1, 67| kaṭaḥ svayam eva /~pacyate odanaḥ svayam eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 2, 45| bhavati anena āśitambhava odanaḥ /~bhāve - āśitasya bhavanam 8 4, 2, 14| śarāveṣu uddhr̥taḥ śārāva odanaḥ /~māllikaḥ /~kārparaḥ /~ 9 4, 2, 14| iti kim ? pāṇāvuddhr̥ta odanaḥ /~tatra iti saptamī samarthavibhaktiḥ 10 4, 4, 25| ṭhako 'pavādaḥ /~maudga odanaḥ /~maudgī yavāgūḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 4, 4, 26| iti kim ? udakena+upasikta odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 2, 7 | sārathiḥ /~sarvapātrīṇaḥ odanaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 3, 60| udakamanthaḥ /~odana - udakena odanaḥ udaudanaḥ, udakaudanaḥ /~ 14 7, 3, 69| bhakṣye 'bhidheye /~bhojyaḥ odanaḥ /~bhojyā yavāgūḥ /~iha bhakṣyam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL