Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nivrrtty 19
nivrrttya 1
nivrrttyarthah 5
nivrrttyartham 14
nivrttyartham 1
nivyabhibhyo 1
niya 1
Frequency    [«  »]
14 nasi
14 nirdeso
14 nirdharane
14 nivrrttyartham
14 niyamarthah
14 odanah
14 padante
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nivrrttyartham

   Ps, chap., par.
1 4, 2, 11 | matvarthīyena+eva siddhe vacanamaṇo nivr̥ttyartham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 5, 4, 58 | punaḥ kr̥ñgrahaṇam bhvastyor nivr̥ttyartham /~dvitīyākaroti /~dvitīyaṃ 3 6, 1, 32 | ity uktaṃ vibhāṣā ity asya nivr̥ttyartham /~hvaḥ samprasāraṇam abhyastasya 4 6, 1, 130| vikalpārtham, tadupasthite nivr̥ttyartham anupasthite prāptyartham 5 6, 1, 131| iti /~taparakaranam ūṭho nivr̥ttyartham, dyubhyām, dyubhiḥ iti /~ 6 7, 1, 33 | tasya+eva tu bhāvinaḥ suṭo nivr̥ttyartham /~ādeśe kr̥te hi śeṣelope 7 7, 1, 81 | ity asya adhikārasya nivr̥ttyartham /~ihārambhasāmarthyān nityam 8 7, 2, 44 | punar vāgrahaṇaṃ liṅsicor nivr̥ttyartham /~sūtisūyatyor vikaraṇanirdeśaḥ 9 7, 2, 63 | taparakaraṇam r̥kārāntasya nivr̥ttyartham /~tathā hi sati vidhyartham 10 7, 2, 105| ādeśāntaravacanam orguṇa nivr̥ttyartham /~kimo ḍvat iti pratyayāntaraṃ 11 7, 4, 85 | bhūtapūrvasya api dīrghasya nivr̥ttyartham, bābhamyate /~anunāsikāntasya 12 8, 2, 35 | dhaḥ (*8,2.40) ity asya nivr̥ttyartham /~jhali ity eva, āha, āhatuḥ, 13 8, 2, 39 | antagrahaṇaṃ jhali ity etasya nivr̥ttyartham /~vastā /~vastavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 8, 2, 108| vaktvayam etat /~athāpi tan nivr̥ttyarthaṃ yatnāntaram asti, tathāpi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL