Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nirdharana 1 nirdharanam 6 nirdharanavibhaktih 1 nirdharane 14 nirdharyamananirdesah 1 nirdharyamanavacibhyah 1 nirdharyate 1 | Frequency [« »] 14 mukha 14 nasi 14 nirdeso 14 nirdharane 14 nivrrttyartham 14 niyamarthah 14 odanah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nirdharane |
Ps, chap., par.
1 1, 1, 45| paraḥ (*1,1.47) /~acaḥ iti nirdhārane ṣaṣṭhī /~jātau ca+idam ekavacanam /~ 2 1, 1, 45| ṭi (*1,1.64) /~acaḥ iti nirdhāraṇe ṣaṣṭhī /~jātāv-ekavacanam /~ 3 2, 2, 9 | sahattaraḥ sarvamahān /~na nirdhāraṇe (*2,2.10) iti pratiṣedhe 4 2, 2, 10| na nirdhāraṇe || PS_2,2.10 ||~ _____START 5 2, 2, 10| prāpte pratiṣedha ārabhyate /~nirdhārane yā ṣaṣṭhī sā na samasyate /~ 6 5, 3, 92| kiṃ-yat-tado nirdhāraṇe dvayor ekasya ḍatarac || 7 5, 3, 92| prātipadikebhya dvayor ekasya nirdhāraṇe ḍataracpratyayo bhavati /~ 8 5, 3, 92| devadattaḥ, sa āgacchatu /~nirdhāraṇe iti visayasaptamīnirdeśaḥ /~ 9 5, 3, 93| kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca /~bahūnām 10 5, 3, 93| ekasya iti ca /~bahūnām iti nirdhārane ṣaṣṭhī /~bahunāṃ madhye 11 5, 3, 93| bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ 12 5, 3, 94| nukarsaṇārthaḥ /~dvayor nirdhārane ḍatarac, bahūnāṃ nirdhārane 13 5, 3, 94| nirdhārane ḍatarac, bahūnāṃ nirdhārane ḍatamac /~jātiparipraśne 14 7, 1, 37| bhavati /~athavā samāse iti nirdhāraṇe saptamī /~tena ktvāntaḥ