Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nirdesau 2
nirdese 5
nirdesena 2
nirdeso 14
nirdestam 1
nirdesyate 1
nirdharana 1
Frequency    [«  »]
14 lupyate
14 mukha
14 nasi
14 nirdeso
14 nirdharane
14 nivrrttyartham
14 niyamarthah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nirdeso

   Ps, chap., par.
1 3, 2, 182| daṃśer anunāsikalopena nirdeśo jñāpanarthaḥ, kṅito 'nyasminn 2 3, 4, 67 | śeṣaḥ /~tatra yeṣu artha-nirdeśo nāsti tatra+idam upatiṣṭhate, 3 4, 1, 1 | 46) iti, teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt iti /~ 4 4, 1, 92 | START JKv_4,1.92:~ artha-nirdeśo 'yaṃ, pūrvair uttaraiś ca 5 4, 1, 115| eva siddhaḥ /~strīliṅga-nirdeśo 'rtha-apekṣaḥ, tena dhānyamātur 6 4, 1, 166| vr̥ddhasya iti ṣaṣṭhī-nirdeśo vicitrā sūtrasya kr̥tiḥ 7 4, 2, 78 | pavādaḥ /~roṇī iti ko 'yaṃ nirdeśo, yāvatā pratyayavidhau pañcamī 8 7, 1, 18 | varṇaścāyam tena ṅittve 'py adoṣo nirdeśo 'yaṃ pūrvasūtreṇa syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 2, 10 | svettā /~svidyati iti śyanā nirdeśo ñiṣvidā ity asya grahaṇaṃ 10 7, 2, 10 | vinta ity api śyanā śnamā ca nirdeśo 'nyavikaraṇanivr̥ttyarthaḥ /~ 11 7, 2, 44 | dhūñ iti sānubandhakasya nirdeso dhū vidhūnane ity asay nivr̥ttyarthaḥ /~ 12 7, 3, 45 | yakā /~sakā /~ iti nirdeśo 'tantram, yattador upalakṣaṇametat /~ 13 7, 4, 65 | latvaṃ nipātyate /~sipā nirdeśo 'tantram, tipyapi dr̥śyate 14 8, 2, 68 | ahobhiḥ /~nalopam akr̥tvā nirdeśo jñāpakaḥ nalopābhāvo yathā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL