Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] naserayam 1 nases 1 nasevane 1 nasi 14 nasiddham 1 nasiddhavad 1 nasiddho 1 | Frequency [« »] 14 kvau 14 lupyate 14 mukha 14 nasi 14 nirdeso 14 nirdharane 14 nivrrttyartham | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nasi |
Ps, chap., par.
1 1, 3, 4 | pratiṣedha ucyate /~tavargaḥ, ṭā-ṅasi-ṅasām ina-āt-syāḥ (*7,1. 2 3, 4, 43 | kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 ||~ _____ 3 3, 4, 43 | upapadayoḥ yathāsaṅkhyaṃ naśi-vahoḥ dhātvoḥ ṇamul pratyayo 4 4, 1, 1 | bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy- 5 6, 1, 211| yuṣmad-asmador ṅasi || PS_6,1.211 ||~ _____ 6 6, 1, 211| madikpratyayānte 'ntodātte, tayor ṅasi parataḥ ādiḥ udātto bhavati /~ 7 7, 1, 12 | ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_ 8 7, 1, 12 | vr̥kṣeṇa /~plakṣeṇa /~ṅasi ity etasya āt /~vr̥kṣāt /~ 9 7, 1, 15 | ṅasi-ṅyoḥ samāt-sminau || PS_ 10 7, 1, 15 | START JKv_7,1.15:~ ṅasi ṅi ity etayor akārāntāt 11 7, 1, 15 | ity etāv ādeśau bhavataḥ /~ṅasi ity etasya smāt /~sarvasmāt /~ 12 7, 1, 60 | START JKv_7,1.60:~ masji naśi ity etayor aṅgayoḥ jhalādau 13 7, 2, 96 | tava-mamau ṅasi || PS_7,2.96 ||~ _____START 14 7, 2, 96 | ity etāv ādeśau bhavato ṅasi parataḥ /~tava /~mama /~