Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
naserayam 1
nases 1
nasevane 1
nasi 14
nasiddham 1
nasiddhavad 1
nasiddho 1
Frequency    [«  »]
14 kvau
14 lupyate
14 mukha
14 nasi
14 nirdeso
14 nirdharane
14 nivrrttyartham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nasi

   Ps, chap., par.
1 1, 3, 4 | pratiṣedha ucyate /~tavargaḥ, ṭā-ṅasi-ṅasām ina-āt-syāḥ (*7,1. 2 3, 4, 43 | kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 ||~ _____ 3 3, 4, 43 | upapadayoḥ yathāsaṅkhyaṃ naśi-vahoḥ dhātvoḥ ṇamul pratyayo 4 4, 1, 1 | bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy- 5 6, 1, 211| yuṣmad-asmador ṅasi || PS_6,1.211 ||~ _____ 6 6, 1, 211| madikpratyayānte 'ntodātte, tayor ṅasi parataḥ ādiḥ udātto bhavati /~ 7 7, 1, 12 | ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_ 8 7, 1, 12 | vr̥kṣeṇa /~plakṣeṇa /~ṅasi ity etasya āt /~vr̥kṣāt /~ 9 7, 1, 15 | ṅasi-ṅyoḥ samāt-sminau || PS_ 10 7, 1, 15 | START JKv_7,1.15:~ ṅasi ṅi ity etayor akārāntāt 11 7, 1, 15 | ity etāv ādeśau bhavataḥ /~ṅasi ity etasya smāt /~sarvasmāt /~ 12 7, 1, 60 | START JKv_7,1.60:~ masji naśi ity etayor aṅgayoḥ jhalādau 13 7, 2, 96 | tava-mamau ṅasi || PS_7,2.96 ||~ _____START 14 7, 2, 96 | ity etāv ādeśau bhavato ṅasi parataḥ /~tava /~mama /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL