Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mukandu 1 mukaya 1 mukayi 1 mukha 14 mukhah 2 mukhakamah 1 mukhakamalam 1 | Frequency [« »] 14 kupvoh 14 kvau 14 lupyate 14 mukha 14 nasi 14 nirdeso 14 nirdharane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mukha |
Ps, chap., par.
1 1, 1, 8 | mukha-nāsikā-vacano 'nunāsikaḥ || 2 1, 1, 8 | START JKv_1,1.8:~ mukha-sahitā nāsikā mukha-nāsikā, 3 1, 1, 8 | 8:~ mukha-sahitā nāsikā mukha-nāsikā, tayā ya uccāryate 4 1, 1, 8 | ugraputre /~ca na āṃ indraḥ /~mukha-grahanaṃ kim ? anusvārasya- 5 1, 1, 41 | bhavati /~kiṃ prayojanam ? luṅ-mukha-svara-upacārāḥ /~luk - upāgni, 6 1, 1, 41 | pratyagni śalabhāḥ patanti /~mukha-svaraḥ- upāgnimukhaḥ, pratyagnimukhaḥ /~ 7 2, 4, 31 | śāla /~vapra /~vimāna /~mukha /~pragrīva /~śūla /~vajra /~ 8 3, 2, 171| bhavataḥ /~āt iti takāro mukha-sukha-arthaḥ, na tvayaṃ 9 3, 3, 57 | lavaḥ /~pavaḥ /~da-kāro mukha-sukha-arthaḥ /~mā bhūttād 10 3, 4, 110| adhuḥ /~asthuḥ /~takāro mukha-sukha-arthaḥ /~pūrveṇa+eva 11 4, 3, 54 | bhavam diśyam /~vargyam /~mukha-jaghana-śabdayor aśarīra- 12 4, 3, 54 | sākṣin /~ādi /~anta /~mukha /~jaghna /~megha /~yūtha /~ 13 5, 2, 24 | karṇa /~akṣi /~nakha /~mukha /~makha /~keśa /~pāda /~ 14 5, 3, 103| mukhyaḥ /~jaghanyaḥ /~śākhā /~mukha /~jaghana /~śr̥ṅga /~megha /~