Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
luptayor 1
lupte 10
lupyante 1
lupyate 14
lupyeta 1
lut 4
lutah 1
Frequency    [«  »]
14 kena
14 kupvoh
14 kvau
14 lupyate
14 mukha
14 nasi
14 nirdeso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lupyate

   Ps, chap., par.
1 6, 1, 68 | karmasādhanaṃ draṣṭavyam /~lupyate iti lopaḥ /~halantād, ṅyantād 2 6, 1, 68 | si ity etad apr̥ktaṃ hal lupyate /~halantāt sulopaḥ - rājā /~ 3 6, 1, 69 | prātipadikāt hrasvantāc ca paro hal lupyate sa cet sambuddher bhavati /~ 4 6, 1, 161| anudātte parataḥ udātto lupyate tasya anudāttasyādirudātto 5 6, 1, 161| tasya ṅīpy anudāte udātto lupyate /~anudātto ṅīp udāttaḥ /~ 6 6, 1, 161| titsvaritam iti svarite udātto lupyate ? na+etad asti, svarite 7 6, 4, 49 | 6,4.48) iti yakāro 'nena lupyate /~saṅghātagrahaṇam kim ? 8 6, 4, 62 | iṭ ca asiddhas tena me lupyate ṇirnityaś ca ayaṃ valnimitto 9 6, 4, 149| bhasyāṇantasya sūryasya sambandhī iti lupyate /~tiṣya taiṣmahaḥ /~taiṣī 10 6, 4, 156| kṣudra ity eteṣāṃ yaṇādiparaṃ lupyate iṣṭhemeyassu parataḥ, pūrvasya 11 7, 1, 59 | ca vidhānasāmarthyāt na lupyate /~tr̥mphati /~dr̥mphati /~ 12 7, 4, 2 | anvalulomat /~ageva yatra kevalo lupyate tatra sthānivadbhāvād api 13 7, 4, 60 | halādiḥ śiṣyate, anādir lupyate /~jaglau /~mamlau /~papāca /~ 14 8, 2, 69 | bhavati /~yatra tu lopaśabdena lupyate tatra pratyayalakṣaṇaṃ bhavaty


IntraText® (V89) Copyright 1996-2007 EuloTech SRL