Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kvasur 4 kvasus 1 kvatyah 1 kvau 14 kveh 1 kveva 1 kvi 3 | Frequency [« »] 14 karmanor 14 kena 14 kupvoh 14 kvau 14 lupyate 14 mukha 14 nasi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kvau |
Ps, chap., par.
1 3, 2, 61 | samrāṭ /~mo rāji samaḥ kvau (*8,2.35) iti matvam /~anyebhyo ' 2 6, 3, 116| vyadhi-ruci-sahi-taniṣu kvau || PS_6,3.116 ||~ _____ 3 6, 3, 116| tani - tarītat /~gamaḥ kvau (*6,4.40) iti gamadīnam 4 6, 3, 116| tanoter apy anunāsikalopaḥ /~kvau iti kim ? pariṇahanam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 6, 4, 19 | anunāsikādau pratyayai parataḥ kvau jhalādau ca kṅiti /~praśnaḥ /~ 6 6, 4, 19 | vārṇādāṅgaṃ balīyaḥ bhavati /~kvau chasya śabdaprāṭ /~kvabvaci 7 6, 4, 20 | ūṭḥ ity ayam ādeśo bhavati kvau parato 'nunāsike jhalādau 8 6, 4, 21 | rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti ca 9 6, 4, 34 | śaśāsatuḥ /~śaśāsuḥ /~kvau ca śāsa ittvaṃ bhavati iti 10 6, 4, 40 | gamaḥ kvau || PS_6,4.40 ||~ _____START 11 6, 4, 40 | START JKv_6,4.40:~ gamaḥ kvau parataḥ anunāsikalopo bhavati /~ 12 7, 2, 92 | sthānivattvaṃ ca ṇeratra kvau lutatvān na vidyate //~yuvāvau 13 8, 3, 25 | mo rāji samaḥ kvau || PS_8,3.25 ||~ _____START 14 8, 3, 25 | samaḥ iti kim ? kiṃrāṭ /~kvau iti kim ? saṃrājitā /~saṃrājitum /~