Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kela 1
kelimara 1
ken 4
kena 14
kenacid 1
kenacit 3
kenemau 1
Frequency    [«  »]
14 karmana
14 karmanoh
14 karmanor
14 kena
14 kupvoh
14 kvau
14 lupyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kena

   Ps, chap., par.
1 1, 1, 45 | ādeśo 'ṅgavad bhavati - kena /~kābhyām /~kaiḥ /~kimaḥ 2 1, 4, 51 | tat karmasañjñaṃ bhavati /~kena akathitam ? apādānādiviśeṣakathābhiḥ /~ 3 2, 3, 1 | karmādau vibhaktir bhavati /~kena anabhihite ? tiṅ-kr̥t-taddhita- 4 2, 3, 27 | prāptāyām idam ucyate /~kena hetunā vasati, kasya hetor 5 2, 3, 27 | 139]~ kiṃnimittaṃ vasati, kena nimittena vasati, kasmai 6 2, 3, 27 | kiṃ prpayojanaṃ vasati, kena prayojanena vasati, kasmai 7 4, 2, 128| prāvīṇyaṃ naipuṇyam /~kena ayaṃ muṣitaḥ panthā gātre 8 4, 2, 128| corā hi nāgarakā bhavanti /~kena+idaṃ likhitaṃ citraṃ manonetravikāśi 9 5, 2, 60 | adhyāyānuvākayoḥ abhidheyayoḥ /~kena punar adhyāyānuvākayoḥ pratyayaḥ ? 10 5, 3, 25 | thamuḥ pratyayo bhavati /~kena prakāreṇa katham /~yogavibhāgaḥ 11 5, 3, 26 | kathā grāmaṃ na pr̥cchasi /~kena hetunā na pr̥cchasi ity 12 5, 4, 5 | kiṃ tarhi, svārthikasya /~kena punaḥ svarthikaḥ kan vihitaḥ ? 13 6, 2, 5 | atha vidyādāyādaḥ iti kena ṣaṣṭhī ? svāmīrīśvarādhipatidāyāda 14 8, 3, 88 | svapermā bhūd visuṣvāpeti kena na /~halādiśeṣānna supiriṣṭaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL