Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kela 1 kelimara 1 ken 4 kena 14 kenacid 1 kenacit 3 kenemau 1 | Frequency [« »] 14 karmana 14 karmanoh 14 karmanor 14 kena 14 kupvoh 14 kvau 14 lupyate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kena |
Ps, chap., par.
1 1, 1, 45 | ādeśo 'ṅgavad bhavati - kena /~kābhyām /~kaiḥ /~kimaḥ 2 1, 4, 51 | tat karmasañjñaṃ bhavati /~kena akathitam ? apādānādiviśeṣakathābhiḥ /~ 3 2, 3, 1 | karmādau vibhaktir bhavati /~kena anabhihite ? tiṅ-kr̥t-taddhita- 4 2, 3, 27 | prāptāyām idam ucyate /~kena hetunā vasati, kasya hetor 5 2, 3, 27 | 139]~ kiṃnimittaṃ vasati, kena nimittena vasati, kasmai 6 2, 3, 27 | kiṃ prpayojanaṃ vasati, kena prayojanena vasati, kasmai 7 4, 2, 128| prāvīṇyaṃ naipuṇyam /~kena ayaṃ muṣitaḥ panthā gātre 8 4, 2, 128| corā hi nāgarakā bhavanti /~kena+idaṃ likhitaṃ citraṃ manonetravikāśi 9 5, 2, 60 | adhyāyānuvākayoḥ abhidheyayoḥ /~kena punar adhyāyānuvākayoḥ pratyayaḥ ? 10 5, 3, 25 | thamuḥ pratyayo bhavati /~kena prakāreṇa katham /~yogavibhāgaḥ 11 5, 3, 26 | kathā grāmaṃ na pr̥cchasi /~kena hetunā na pr̥cchasi ity 12 5, 4, 5 | kiṃ tarhi, svārthikasya /~kena punaḥ svarthikaḥ kan vihitaḥ ? 13 6, 2, 5 | atha vidyādāyādaḥ iti kena ṣaṣṭhī ? svāmīrīśvarādhipatidāyāda 14 8, 3, 88 | svapermā bhūd visuṣvāpeti kena na /~halādiśeṣānna supiriṣṭaṃ