Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
cil 2
cillah 1
cille 1
cin 17
ciñ 2
cina 1
cinadeso 3
Frequency    [«  »]
17 anyasya
17 arthas
17 caturarthikah
17 cin
17 daru
17 dehi
17 desa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

cin

   Ps, chap., par.
1 3, 1, 60| ciṇ te padaḥ || PS_3,1.60 ||~ _____ 2 3, 1, 60| asmād dhātoḥ parasya cleḥ ciṇ-ādeso bhavati taśabde parataḥ /~ 3 3, 1, 61| START JKv_3,1.61:~ ciṇ te iti vartate /~dīpī dīptau, 4 3, 1, 61| taśabde parato 'nyatarasyāṃ ciṇ-ādeśo bhavati /~adīpi, adīpiṣṭa /~ 5 3, 1, 64| parasya cleḥ karmakrtari ciṇ-ādeśo na bhavati /~anvavāruddha 6 3, 1, 66| ciṇ bhāvakarmaṇoḥ || PS_3,1. 7 3, 1, 66| 66:~ dhātoḥ parasya cleḥ ciṇ-ādeśo bhavati bhāve karmaṇi 8 3, 1, 66| ahāri bhāro yajñadattena /~ciṇ-grahaṇaṃ vispaṣṭa-artham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 1, 89| anena yak pratiṣidhyate /~ciṇ tu duhaś ca (*3,1.63) iti 10 6, 4, 93| ciṇ-ṇamulor dīrgho 'nyatarasyām || 11 7, 1, 69| vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 ||~ _____ 12 7, 1, 69| START JKv_7,1.69:~ ciṇ ṇamul ity etayoḥ vibhāṣā 13 7, 2, 5 | jāgr̥grahaṇam kimartham, jāgro 'vi-ciṇ-ṇal-ṅitsu (*7,3.85) iti 14 7, 3, 32| hanas to 'ciṇ-ṇaloḥ || PS_7,3.32 ||~ _____ 15 7, 3, 33| āto yuk ciṇ-kr̥toḥ || PS_7,3.33 ||~ _____ 16 7, 3, 85| jāgro 'vi-ciṇ-ṇal-ṅitsu || PS_7,3.85 ||~ _____ 17 7, 3, 85| str̥rjāgr̥bhyaḥ kvin jāgr̥viḥ /~ciṇ - ajāgāri /~ṇal - jajāgāra /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL