Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karmanirvesah 1 karmano 3 karmanoh 14 karmanor 14 karmanorupapadayoh 1 karmanos 2 karmany 31 | Frequency [« »] 14 karasya 14 karmana 14 karmanoh 14 karmanor 14 kena 14 kupvoh 14 kvau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karmanor |
Ps, chap., par.
1 1, 3, 13 | akarmakebhyaḥ (*3,4.69) iti bhāva-karmaṇor vihitasya lasya tib-ādayaḥ 2 3, 2, 5 | JKv_3,2.5:~ tunda-śokayoḥ karmaṇor upapadayoḥ parimr̥ja-apanudoḥ 3 3, 2, 24 | stamba śakr̥t ity etayoḥ karmaṇor upapadayoḥ inpratyayo bhavati /~ 4 3, 2, 25 | dr̥ti nātha ity etayoḥ karmaṇor upapadayoḥ harater dhātoḥ 5 3, 2, 30 | nāḍī muṣti ity etayoḥ karmaṇor upapadayoḥ dhmādheṭoḥ khaśpratyayo 6 3, 2, 34 | mita nakha ity etayoḥ karmaṇor upapadayoḥ paceḥ khaś pratyayo 7 3, 2, 35 | vidhu arus ity etayoḥ karmaṇor upapadayoḥ tuder dhātoḥ 8 3, 2, 36 | asūrya lalāṭa ity etayoḥ karmaṇor upapadayoḥ dr̥śi-tapoḥ dhātvoḥ 9 3, 2, 39 | 3,2.39:~ dviṣat-parayoḥ karmaṇor upapadayoḥ tāpeḥ chātoḥ 10 3, 2, 50 | hanteḥ dhātoḥ kleśa-tamasoḥ karmaṇor upapadayoḥ ḍapratyayo bhavati /~ 11 3, 2, 54 | gamyamānāyāṃ hasti kapāṭayoḥ karmaṇor upapadayoḥ hanteḥ ṭak pratyayo 12 3, 3, 163| vidhīyante na sāmānyena, bhāva-karmaṇor vihitā eva te praiṣādiṣv 13 3, 4, 31 | karmaṇi ity eva /~carmodarayoḥ karmaṇor upapadayoḥ pūryateḥ ṇamul 14 6, 4, 62 | sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dr̥śāṃ