Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karmakrtari 2 karmakrtary 1 karman 7 karmana 14 karmanah 10 karmanam 4 karmanamadheyam 1 | Frequency [« »] 14 kambalo 14 kandam 14 karasya 14 karmana 14 karmanoh 14 karmanor 14 kena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karmana |
Ps, chap., par.
1 1, 3, 24 | arthaḥ /~īhagrahaṇam anūrdhva-karmaṇa eva viśeṣanaṃ, na apavādaḥ /~ 2 1, 4, 32 | karmaṇā yam abhipraiti sa sampradānam || 3 1, 4, 32 | START JKv_1,4.32:~ karmaṇā karaṇa-bhūtena kartā yam 4 1, 4, 32 | anvarthasañjñā-vijñānād dadāti-karmaṇā iti vijñāyate /~upādhyāyāya 5 1, 4, 49 | māṣeṣvaśvaṃ badhnāti /~karmaṇa īpsitā māṣāḥ, na kartuḥ /~ 6 3, 1, 16 | bāṣpa-śabdād ūṣma-śabdāc ca karmana udvamane 'rthe kyaṅ pratyayo 7 3, 1, 65 | tapastāpasaḥ /~anvavātapta pāpena karmaṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 3, 1, 87 | karmavat karmaṇā tulyakriyaḥ || PS_3,1.87 ||~ _____ 9 3, 1, 87 | kusūlād dvitīyā na bhavati /~karmaṇā iti kim ? karaṇa-adhikaraṇa- 10 3, 2, 96 | asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate /~sahayudhvā /~ 11 3, 3, 116| START JKv_3,3.116:~ yena karmaṇā saṃspr̥śyamānasya kartuḥ 12 4, 4, 28 | akarmakaḥ, tasya kathaṃ karmaṇā sambandhaḥ ? kriyāviśṣaṇam 13 5, 1, 100| viṣaye /~ṭhaño 'pavādaḥ /~karmaṇā sampadyate karmaṇyam śarīram /~ 14 5, 1, 103| karmaṇa ukañ || PS_5,1.103 ||~ _____