Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karmakrtari 2
karmakrtary 1
karman 7
karmana 14
karmanah 10
karmanam 4
karmanamadheyam 1
Frequency    [«  »]
14 kambalo
14 kandam
14 karasya
14 karmana
14 karmanoh
14 karmanor
14 kena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

karmana

   Ps, chap., par.
1 1, 3, 24 | arthaḥ /~īhagrahaṇam anūrdhva-karmaṇa eva viśeṣanaṃ, na apavādaḥ /~ 2 1, 4, 32 | karmaṇā yam abhipraiti sa sampradānam || 3 1, 4, 32 | START JKv_1,4.32:~ karmaṇā karaṇa-bhūtena kartā yam 4 1, 4, 32 | anvarthasañjñā-vijñānād dadāti-karmaṇā iti vijñāyate /~upādhyāyāya 5 1, 4, 49 | māṣeṣvaśvaṃ badhnāti /~karmaṇa īpsitā māṣāḥ, na kartuḥ /~ 6 3, 1, 16 | bāṣpa-śabdād ūṣma-śabdāc ca karmana udvamane 'rthe kyaṅ pratyayo 7 3, 1, 65 | tapastāpasaḥ /~anvavātapta pāpena karmaṇā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 3, 1, 87 | karmavat karmaṇā tulyakriyaḥ || PS_3,1.87 ||~ _____ 9 3, 1, 87 | kusūlād dvitīyā na bhavati /~karmaṇā iti kim ? karaṇa-adhikaraṇa- 10 3, 2, 96 | asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate /~sahayudhvā /~ 11 3, 3, 116| START JKv_3,3.116:~ yena karmaṇā saṃspr̥śyamānasya kartuḥ 12 4, 4, 28 | akarmakaḥ, tasya kathaṃ karmaṇā sambandhaḥ ? kriyāviśṣaṇam 13 5, 1, 100| viṣaye /~ṭhaño 'pavādaḥ /~karmaṇā sampadyate karmaṇyam śarīram /~ 14 5, 1, 103| karmaṇa ukañ || PS_5,1.103 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL