Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] karasabda 1 karaskara 1 karaskaro 4 karasya 14 karat 12 karati 2 karau 1 | Frequency [« »] 14 jñapyate 14 kambalo 14 kandam 14 karasya 14 karmana 14 karmanoh 14 karmanor | Jayaditya & Vamana Kasikavrtti IntraText - Concordances karasya |
Ps, chap., par.
1 1, 1, 41 | visarjanīya-sthānikasya sa-kārasya upacāraḥ iti sañjñā /~tatra 2 1, 1, 45 | ghiṇyatoḥ (*7,3.52) iti ca-kārasya alpa-prāṇasya aghoṣasya 3 1, 1, 45 | eva ka-kāro bhavati /~ja-kārasya ghoṣavato 'lpa-prāṇasya 4 1, 1, 45 | nyatarasyām (*8,4.62) iti ha-kārasya pūrva-savarṇe kriyamāṇe 5 1, 1, 45 | anunāsike ca (*6,4.19) iti cha-kārasya śa-kāraḥ paranimittakas 6 1, 1, 45 | paranimittakaḥ kr̥ṣeḥ ṣa-kārasya ṣaḍhoḥ kaḥ si (*8,2.41) 7 1, 1, 45 | anaci ca (*8,4.47) iti dha-kārasya dvirvacanaṃ na syād asmād 8 1, 1, 45 | jhasi (*8,4.53) iti gha-kārasya jaśtvaṃ na syāt, asmād vacanād 9 1, 1, 45 | khari ca (*8,4.55) iti gha-kārasya cartvaṃ na syād, asmād vacanād 10 1, 1, 45 | jagle, mamle /~śravaṇam ā-kārasya na bhavati /~dvirvacana- 11 1, 1, 45 | tasya sthānivadbhāvād ā-kārasya dvirvacanaṃ syāt, aj-grahaṇān 12 1, 2, 1 | rhyate, na gāṅ gatau iti, ṅa-kārasya ananya-arthatvāt /~kuṭādayo ' 13 3, 4, 24 | kriyate ? uktaṃ tatra+eva kārasya prayojanam, amaiva yat tulya- 14 7, 1, 101| 1.101:~ upadhāyāś ca r̥̄kārasya ikārādeśo bhavati /~kīrtayati,