Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kandalavabharyah 1 kandalavah 3 kandalavo 1 kandam 14 kandaplavena 1 kandaplavikah 1 kandaprrsthah 1 | Frequency [« »] 14 ji 14 jñapyate 14 kambalo 14 kandam 14 karasya 14 karmana 14 karmanoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kandam |
Ps, chap., par.
1 1, 1, 41 | siddho bhavati /~sarvam idaṃ kāṇḍaṃ svara-adāv api paṭhyate /~ 2 1, 3, 32 | edho dakasya+upaskurute /~kāṇḍaṃ guḍasya+upaskurute /~tasya 3 1, 4, 63 | anādarayoḥ iti kim ? satkr̥tvā kāṇḍaṃ gataḥ /~asatkr̥tvā kāṇḍam 4 1, 4, 63 | kāṇḍaṃ gataḥ /~asatkr̥tvā kāṇḍam gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 1, 4, 67 | pūḥ, purau /~puraḥ kr̥tvā kāṇḍaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 4, 68 | avyayam ity eva, astaṃ kāṇḍam /~kṣipatam ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 1, 4, 70 | anupadeśe iti kim ? adaḥ kr̥tvā kāṇḍaṃ gataḥ iti parasya kathayati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 1, 23 | rajjuḥ iti /~pramāṇa-viśeṣaḥ kāṇḍam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 3, 135| oṣadhibhyaḥ -- maurvaṃ kāṇḍam /~maurvaṃ bhasma /~vr̥kṣebhyaḥ -- 10 4, 3, 135| vr̥kṣebhyaḥ -- kārīraṃ kāṇḍam /~kārīraṃ bhasma /~ita uttare 11 6, 2, 122| kiṃsa-mantha-śūrpa-pāyya-kāṇḍaṃ dvigau || PS_6,2.122 ||~ _____ 12 6, 2, 126| cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām || PS_6,2.126 ||~ _____ 13 6, 2, 135| aprāṇiṣaṣṭhyā ādyudāttani bhavanti /~kāṇḍaṃ gahāryām ity uktam, agarhāyām 14 8, 3, 42 | gater ity eva, tiraḥ kr̥tvā kāṇḍaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~