Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jñaptes 1 jñapy 1 jñapyamane 1 jñapyate 14 jñasi 1 jñasyasi 5 jñata 2 | Frequency [« »] 14 janapado 14 jatu 14 ji 14 jñapyate 14 kambalo 14 kandam 14 karasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jñapyate |
Ps, chap., par.
1 1, 4, 81 | kriyāyoge eṣām asti iti jñāpyate /~yāti ni hastinā, niyāti 2 3, 3, 10 | bhavisyati ? evaṃ tarhi etad jñāpyate, kriyāyām upapade kriyārthāyāṃ 3 3, 3, 131| sāmīpyam /~ṣyañaḥ svārthikatvaṃ jñāpyate cāturvarṇyādi-siddhy-artham /~ 4 3, 4, 24 | vāsarūpavidhir na asti ity etad anena jñāpyate, tena ābhīkṣṇye laḍādayo 5 5, 2, 87 | 87) iti paribhāṣādvayaṃ jñāpyate, vyapadeśivadbhāvo 'prātipadikena, 6 5, 3, 62 | sattvaṃ niyamābhāvena pūrvavaj jñāpyate /~sarve ime vr̥ddhāḥ, ayam 7 6, 2, 44 | jñāpakārtham idam /~etad anena jñāpyate, pūrvo vidhiḥ prakr̥tivikr̥tyoḥ 8 6, 2, 65 | ity etad aharaṇe ity anena jñāpyate, tena vāḍavahāryam iti hārisvaraḥ 9 7, 2, 46 | upasargāntaram asti iti jñāpyate /~tasya hi nilayanam iti 10 7, 3, 56 | kriyate jñāpakārtham /~etat jñāpyate, heracaṅi iti caṅo 'nyatra 11 7, 3, 91 | yadapr̥ktagrahaṇaṃ kriyate, tena+eva jñāpyate bhavaty eṣā paribhāṣā yasmin 12 7, 4, 83 | tarhi akitaḥ ity anena etaj jñāpyate, abhyāsavikāreṣv apavādā 13 8, 2, 8 | prātipadikasañjñā na pratiṣidhyate iti jñāpyate, bhasañjñā ca na bhavati 14 8, 4, 1 | bhavati iti etad eva anena jñāpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~