Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jatoksa 2 jatoksah 1 jatrubhya 2 jatu 14 jatuh 1 jatukarna 1 jatune 2 | Frequency [« »] 14 indra 14 ivarthe 14 janapado 14 jatu 14 ji 14 jñapyate 14 kambalo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jatu |
Ps, chap., par.
1 1, 4, 57 | no cet /~na cet /~nahi /~jātu /~katham /~kutaḥ /~kutra /~ 2 3, 3, 142| tatrabhavān vr̥ṣalaṃ yājayati, jātu tatrabhavān vr̥ṣalaṃ yājayati, 3 3, 3, 147| jātu-yador liṅ || PS_3,3.147 ||~ _____ 4 3, 3, 147| anavaklr̥pty-amarṣayoḥ ity eva /~jātu yadā ity etayoḥ upapadayoḥ 5 3, 3, 147| bhavati /~lr̥ṭo 'pavādaḥ /~jātu tatrabhavān vr̥ṣalaṃ yājayet, 6 3, 3, 147| śraddadhe, na marṣayāmi /~jātu-yador liṅ-vidhāne yadāyadyor 7 4, 3, 138| START JKv_4,3.138:~ trapu-jatu-śabdābhyām aṇ pratyayo bhavati 8 7, 1, 23 | madhu paśya /~trapu /~jatu /~tadbrāhmaṇakulam ity atra 9 7, 3, 39 | snehavipātane iti kim ? jatu vilāpayati /~jaṭābhirālāpayate /~ 10 8, 1, 47 | START JKv_8,1.47:~ jātu ity etad avidyamānapūrvam, 11 8, 1, 47 | tiṅantaṃ nānudāttaṃ bhavati /~jātu bhokṣyase /~jātu kariṣyāmi /~ 12 8, 1, 47 | bhavati /~jātu bhokṣyase /~jātu kariṣyāmi /~apūrvam iti 13 8, 1, 47 | apūrvam iti kim ? kaṭaṃ jātu kariṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 8, 1, 72 | 47) tiy etat, devadatta jātu pacasi ity atra api bhavati /~