Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ivarnovarnayoh 1 ivarthah 1 ivarthavisayat 1 ivarthe 14 ivartho 1 ivat 1 ivatisabdantasya 1 | Frequency [« »] 14 idamo 14 ikarah 14 indra 14 ivarthe 14 janapado 14 jatu 14 ji | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ivarthe |
Ps, chap., par.
1 5, 3, 96 | 96:~ kan ity anuvartate /~ivārthe yat prātipadikaṃ vartate 2 5, 3, 97 | anuvartate, kan iti ca /~ivārthe gamyamāne kanpratyayo bhavati, 3 5, 3, 101| capratikr̥tau ca /~vastiśabdād ivārthe dyotye ṭhañ pratyayo bhavati /~ 4 5, 3, 102| JKv_5,3.102:~ śilāśabdād ivārthe ḍhaḥ pratyayo bhavati /~ 5 5, 3, 103| prātipadikebhyaḥ patpratyayo bhavati ivārthe śākheva śakhyaḥ /~mukhyaḥ /~ 6 5, 3, 104| bhavye 'bhidheye /~druśabdād ivārthe yatpratyayo nipātyate /~ 7 5, 3, 105| 5,3.105:~ kuśāgraśabdād ivārthe chaḥ pratyayo bhavati /~ 8 5, 3, 106| ivārthaviṣayāt samāsād aparasminn ivārthe eva chanḥ pratyayo bhavati /~ 9 5, 3, 107| ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati /~śarkarā 10 5, 3, 108| 5,3.108:~ aṅgulyādibhyaḥ ivārthe ṭhak pratyayo bhavati /~ 11 5, 3, 109| 5,3.109:~ ekaśālāśabdad ivārthe 'nyatarasyāṃ ṭhac pratyayo 12 5, 3, 110| karka-lohita-śabdābhyām ivārthe īkak pratyayo bhavati /~ 13 5, 3, 111| pūrva viśva ima ity etebhyaḥ ivārthe thālpratyayo bhavati chandasi 14 5, 3, 112| START JKv_5,3.112:~ ivārthe iti nivr̥ttam /~nānājātiyā